Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 108
________________ ॥ अहम् ॥ न्यायाचार्यश्रीयशोविजयोपाध्यायविरचितं विजयप्रभसूरेः खाध्यायम् । श्रीविजयदेवसूरीशपट्टाम्बरे, __ जयति विजयप्रभसूरिरर्कः । येन वैशिष्ट्यसिद्धिप्रसङ्गादिना, निजगृहे योगसमवायतर्कः ॥ श्रीवि० १॥ ज्ञानमेकं भवद् विश्वकृत् केवलं, दृष्टबाधा तु कर्तरि समाना। इति जगत्कर्तृलोकोत्तरे सङ्गते, सङ्गता यस्य धीः सावधाना ॥ श्रीवि० २ ॥ ये किलापोहशक्तिं सुगतसूनवो, जातिशक्तिं च मीमांसका ये । संगिरन्ते गिरं ते यदीयां नय द्वैतपूतां प्रसह्य श्रयन्ते ॥ श्रीवि० ३॥ कारणं प्रकृतिरङ्गीकृता कापिलैः क्वापि नैवाऽऽत्मनः काऽपि शक्तिः । १ निपूर्वकस्य गृहातेधातोः परोक्षारूपम् । २ "भवतु वि-" प्रत्यन्तरे। ३ "कर्तृवादोत्तरे" प्रत्यन्तरे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115