SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ॥ न्यायाचार्यश्रीयशोविजयोपाध्यायविरचितं विजयप्रभसूरेः खाध्यायम् । श्रीविजयदेवसूरीशपट्टाम्बरे, __ जयति विजयप्रभसूरिरर्कः । येन वैशिष्ट्यसिद्धिप्रसङ्गादिना, निजगृहे योगसमवायतर्कः ॥ श्रीवि० १॥ ज्ञानमेकं भवद् विश्वकृत् केवलं, दृष्टबाधा तु कर्तरि समाना। इति जगत्कर्तृलोकोत्तरे सङ्गते, सङ्गता यस्य धीः सावधाना ॥ श्रीवि० २ ॥ ये किलापोहशक्तिं सुगतसूनवो, जातिशक्तिं च मीमांसका ये । संगिरन्ते गिरं ते यदीयां नय द्वैतपूतां प्रसह्य श्रयन्ते ॥ श्रीवि० ३॥ कारणं प्रकृतिरङ्गीकृता कापिलैः क्वापि नैवाऽऽत्मनः काऽपि शक्तिः । १ निपूर्वकस्य गृहातेधातोः परोक्षारूपम् । २ "भवतु वि-" प्रत्यन्तरे। ३ "कर्तृवादोत्तरे" प्रत्यन्तरे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy