Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 85
________________ यशोविक्रयोपाध्यायविरचिता [ श्रीनमिजिन मजन्यालव्याघानलजल समिद्बन्धनरुजो गालीकालीन यमवति विश्वासमाहिता । जनैर्विश्वध्येया विघटयतु देवी करलसद्राक्षाली काली नयमऽवति विश्वाऽसमहिता ॥ ४ ॥ ॥ इति श्रीनमिजिनस्तुतिः ॥ २१ ॥ मजेति ॥ काली देवी 'गजव्यालव्याघ्रानलजलसमिद्बन्धनरुजी' लक्षणया गजादिजन्यभयानि 'विघटयतु' वियोजयतु । काली किं० १ 'अगदानि - नैरुज्य कलितानि अक्षाणि - इन्द्रियाणि यासां तादृश्य आल्यः सख्यो यस्याः सा तथा । पुनः किं० ! 'जनैः' लोकैः विश्वासेन - विष्टम्भेनं महिता- पूजिता । पुनः किं० १ विश्वस्यजगती ध्येया- स्मरणीयत । पुनः किं० १ करे - हस्ते लसन्त्यौ - शोभमाने गदा च अक्षाली च द्यूतपाशश्रेणिश्च यस्याः सा । पुनः किं० ? विश्वतः - सर्वस्माद् असमं- निरुपमं हितं यस्याः सा । त्र ? 'नयं' न्यायम् 'अवति' पालयति, अलीके - अमृतेऽलीम :असकी वो यमान- महाव्रतवान् तस्मिम् ॥ ४ ॥ ॥ इति श्रीनमिजिनस्तुति विवरणम् ॥ २१ ॥ स्वं नाशत पीरिमा गुणनिधिः प्रेम्णा वितन्वन् सदा, मेकान्तमहामना विलसतां राजीमतीरागतः । अत्र " अगदानि-नैरुज्य कलितानि अक्षाणि - इन्द्रियाणि यस्याः सा" इत्येव पाठी वरिष्ठः, अम्बा “अलीकालीन यमवति" इत्यत्र "कालीनयमवति" इयानिष्यतेऽनिलः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115