SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ यशोविक्रयोपाध्यायविरचिता [ श्रीनमिजिन मजन्यालव्याघानलजल समिद्बन्धनरुजो गालीकालीन यमवति विश्वासमाहिता । जनैर्विश्वध्येया विघटयतु देवी करलसद्राक्षाली काली नयमऽवति विश्वाऽसमहिता ॥ ४ ॥ ॥ इति श्रीनमिजिनस्तुतिः ॥ २१ ॥ मजेति ॥ काली देवी 'गजव्यालव्याघ्रानलजलसमिद्बन्धनरुजी' लक्षणया गजादिजन्यभयानि 'विघटयतु' वियोजयतु । काली किं० १ 'अगदानि - नैरुज्य कलितानि अक्षाणि - इन्द्रियाणि यासां तादृश्य आल्यः सख्यो यस्याः सा तथा । पुनः किं० ! 'जनैः' लोकैः विश्वासेन - विष्टम्भेनं महिता- पूजिता । पुनः किं० १ विश्वस्यजगती ध्येया- स्मरणीयत । पुनः किं० १ करे - हस्ते लसन्त्यौ - शोभमाने गदा च अक्षाली च द्यूतपाशश्रेणिश्च यस्याः सा । पुनः किं० ? विश्वतः - सर्वस्माद् असमं- निरुपमं हितं यस्याः सा । त्र ? 'नयं' न्यायम् 'अवति' पालयति, अलीके - अमृतेऽलीम :असकी वो यमान- महाव्रतवान् तस्मिम् ॥ ४ ॥ ॥ इति श्रीनमिजिनस्तुति विवरणम् ॥ २१ ॥ स्वं नाशत पीरिमा गुणनिधिः प्रेम्णा वितन्वन् सदा, मेकान्तमहामना विलसतां राजीमतीरागतः । अत्र " अगदानि-नैरुज्य कलितानि अक्षाणि - इन्द्रियाणि यस्याः सा" इत्येव पाठी वरिष्ठः, अम्बा “अलीकालीन यमवति" इत्यत्र "कालीनयमवति" इयानिष्यतेऽनिलः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy