Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 57
________________ ર यशोविजयोपाध्यायविरचिता [ वासुपूज्य G त्वयि किम्भूते ? चारु- पेशलं यत् पीयूषम् - अमृतं तद्वत् पीन:मेदुर आस्वादः - चर्वणाजनितरसो यस्य स तथा तस्मिन् । पुनः किं० १ अतिशयेन क्षता-नाशिता शुरू-शोको येन स तथा तस्मिन् । पुनः किं० ? रङ्गताम् - अन्योन्यमनुप्रविशतां भङ्गानां -विकल्पविशेषाणां यः प्रसङ्गः - एकार्थप्रत्यासत्तिस्तेन उल्लसन्तः - यथास्थानमापतन्तो असमाः - निरुपमाः तत्रान्तरावीतत्वात् नयाः - नैगमादयो यस्य स तथा तस्मिन् । पुनः किं० ? अरातीनां वैरिणां क्षतं यस्मादेतादृशं यत् शुचि - भाग्यं तस्य सद्ने -गृहे, किं कुर्वति ? 'प्रथयति' विस्तारयति, किम् ? 'सुकृतं' पुण्यम्, किम्भूतम् १ सिद्धान्तरं जातविच्छेदम् आगः - मन्तुर्थस्मात् तत् तथा ॥ ३ ॥ वाग्देवि ! प्रीणयन्ती पडुविविधनयोन्नीतशास्त्रार्थनिष्ठाशङ्कान्ते ! देहि नव्येरितरणकुशले ! सुनुवा देवि ! शिष्टम् । श्रद्धाभाजां प्रसादं सुमतिकुमुदिनीचन्द्र कान्ति ! प्रपूर्णाssशं कान्ते ! देहिनव्येऽरितरणकुशले ! सुभ्रु ! वादे विशिष्टम्।। ॥ इति श्रीवासुपूज्य जिनस्तुतिः ॥ १२ ॥ वाग्देवि ! इति ॥ हे 'पटु० कान्ते !' पटवः - दुर्नयनिराससमर्थां विविधाः - विचित्रार्थविषया ये नया : - नैगमादयस्तैः उन्नी'ता-प्रकटिता या शास्त्रार्थनिष्ठा-तत्र विषय मर्यादा तया शङ्कायाःसन्देहस्य अन्त: - परिक्षयो यस्याः सकाशात् सा तथा तस्या आमश्रणम्, हे 'नव्ये ०शले !' नव्यः नवीन ईरितः - प्रेरितो यो रणःसङ्ग्रामस्तत्र कुशलं - कल्याणं यस्याः तस्या आमऋणम्, कान्ति " सुमतिरेव - उत्तमधीरेव कुमुदिनी - कैरविणी तत्र च हे 'सुम० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115