SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ यशोविजयोपाध्यायविरचिता [सुमतिहितकारिणी । पुनः किं. १ 'सदया' सकरुणा, प्रभाविक........ ........ । पुनः किं. ? ['रुचिरा'] रुचि-सत्सङ्गतिं राति-ददातीति भावः॥४॥ ॥ इति श्रीअभिनन्दनजिनस्तुतिविवरणम् ॥ ४ ॥ नम नमदमरसदमरस सुमतिं सुमति सदसदरमुदारमुदा । जनिताजनितापदपद विभवं विभवं नर ! नरकान्तं कान्तम् ॥१॥ - नम नमेति ॥ हे नर ! त्वं सुमतिम् 'उदारमुदा' प्रकृष्टहर्षेण 'नाम'नमस्कु]रु । कीदृशम् ? नमन्तः अमरा:-देवाः यस्य च्यवन................भवन वर्त्तते यः स सदमरसः, सुष्टु-शोभना म[तिर्यस्य सः] सुमतिः, ततो भोग भगवन् म................तः। पुनः किं० १ सङ्गतया सदरोऽणस्य यश्चया........................ ................ [अजनिता] पदस्य-संसारतापाप्रदस्य......... ...........................[भव:-] संसारो येन । पुनः किं. ? 'विभवं' संसाररहितं................................॥ १ ॥ अवचूरिः-'नम' प्रणम, नमदमरः-नमत्सुरः, सदमरस:दमरसेन सहितश्चासौ सुमतिः-शोभनमतिश्च तम् , सत्सु मध्येsसदर:-निर्भयः, संश्वासावसदरश्चेति वा तम् , हे उदार ! 'मुदा' हर्षेण जनित:-कृतः अजनितापदस्य-अभवतापदायकस्य पदस्य ... १वीकायाः खण्डितत्वादवचूर्या उपन्यासः।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy