SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ स]ि मुलिचतुशितिका विमवो येन तम्, "विम' संसाररहितम् , हेनर !, मरकस्य अन्तो यस्मात् तम् , 'कान्तं' मनोज्ञम् ॥ १॥ . . भवमवेभयदाऽभयदा__वली बलीयोदयोदयाऽमायामा।.. दद्यादऽद्याऽमितमित शमा शमादिष्टदिष्टवीजाऽधीजा ॥२॥ "मवभवेति ॥ 'अभयदावली' तीर्थकरश्रेणिः अद्य 'अमितम् । अपरिमितं 'शं' सुखं ..... ........................... माया-कपटम् आमः-रोगश्च यस्साःसा । पुनः किं० ? इत:-प्राप्तः पुनः समापरिता येन यस्य । पुनः किं. ?.. सं दिष्टवीजम्-अदृष्टहेतुकं मययोरम्भ । पुनः किं ? 'बीज ............यया ॥२॥ . अवचूरिः भवभवं-संसारोद्भवं भयं धतीति भवभवभयदा, 'अभयदावली जिनश्रेणिः, बलीयान् दयोदयः-करुणोदयो यस्याः सा, 'अमायामा' अमायारोगा, दद्यात् , अद्य 'अमितम्' अमानम् , 'इतशमा' प्राप्तशमा, 'शम्' सुखम् , आदिष्टम्-आज्ञप्तं दिष्टबीजंधर्माधर्महेतुर्यया, 'अबीजा' निर्जन्मा ॥२॥ 'दमदमऽसुगमं सुगम, सदा सदानन्दनं दयाविधाविद् । 'परमऽपरमऽस्मर ! स्मर, महामहा धीरधी रसमयं समयम् ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy