SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ - यशोविजयोपाध्यायविरचिता [सुमतिजिन.... दमदमिति ॥ हे 'अस्मर !' कन्दर्परहित ! त्वं 'सदा' नित्यं 'समयं सिद्धान्तं 'स्मर' स्मृतिवि[षयं कुरु, अनेन कामादिवि]पुतचित्तस्यानधिकारित्वं सूचितम् । कीदृशम् ? दमम्-इन्द्रियजयं ददाति यस्तम्। पुनः किं ? 'असुगम' दुष्प्रत्यूहम् , उपरतदुर्नष्टं तु पुष्टिं (?) । * पुनः किं० ? 'सुगम' * सुष्टु–शोभना गमाः-सदृश. पाठाः यत्र तम्। पुनः किं० ? सताम्-उत्तमानाम् आनन्दनं-हर्षकारि । पुनः किं ? 'परं' प्रकृष्टम् ।* पुनः किं० ? 'अपरम्' नास्ति परम्-उत्कृष्टं यस्मात् तम्।त्वं किम्भूतः ? * 'दयाविद्याविद्' दयाप्रतिपादकं शास्त्रं वेत्ति-जानाति यः, अहिंसाविधिज्ञानस्यैव समयज्ञानोत्कर्षदर्शनाद् अत्यावश्यक]मिदं विशेषणम्। पुनः किम्भूतस्त्वम् ? 'महामहाः' महातेजाः । पुनः किं० ? धीरा-दृढसम्यक्त्वोपबृंहित वेनाऽक्षोभ्या धी:-बुद्धिर्यस्य सः । * पुनः किं० ? 'रसमयं' प्रकृष्टरसम्। * धीराणां धनस्तेषु स्थिरस्तेन तेऽपि समयस्यैकाविशेषणम् (धीराणां धीरस:-बुद्धिरसो येन तमिति समयस्यैव वा विशेषणम् ।) अस्मिन् पक्षे 'अयम्' इति विशेषणस्य कार्ये कारणोपचाराद् इष्टभाग्यजनकमित्यर्थः ॥३॥ काली कालीरऽसरस भावाभावाय नयनसुखदाऽसुखदा । महिमहितनुता तनुतादितादितामानमानरुच्या रुच्या ॥४॥ ॥ इति श्रीसुमतिजिनस्तुतिः ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy