Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 29
________________ " यशोवियोमानवरपिता [ अभिनन्दन पायो समाज संतोपो येन तस्थामश्रणम् । हे अभिनन्दन ! त्वं अनि सजिव" शोभितः, के ? गुणैः, कीदृशैः। भमवावां जननस्य जयनिहा-. ऽऽशु भवतां तनुतां परमुत्करः। त्रिजगतीदुरितोपशमे पटुः, . शुभवतां तनुतां परमुत्करः ॥२॥ भगवतामिति । 'इह' जगति 'भगवतां' तीर्थकृतां 'उत्करः' समूहः 'शुभवतां' कल्याणिनां भवतां युष्माकम् 'आशु' शीघ्र 'जननस्य' संसारख्या 'तमुत्ता' कृशतां 'तनुतां' कुरुताम् । किं कुर्वन् ? 'परं शत्रु 'जयन्' अभिभवन् । किंलक्षणः ? त्रिजगतीदुरितस्य-त्रिभुवनपातकस्य उपशमे 'पटुः' समर्थः । पुनः किं ? परां-प्रकृष्टां सकलसांसारिकसुखातिशायित्वात् मुदं-मोक्षसुखं करोति यः स तथा । न त्वत्र संसारस्य कालस्थितिरूपस्य तदभाषः कर्तुं न शक्यते' इति शङ्कनीयम् , कर्मस्थितिनाशेन तसनूभावसम्भवात् सूत्रप्रामाण्यात्, अन्यथा तदनुपफ्ते नव भगवतो............................संसारख यथावस्थितत्वात् नाशानुपपत्तिः' इत्यपि कुचोचं नाशङ्कनौवम्, भगवता मिहासभोग्यस्थ हास्ययोग्यतां यथा.. ........................ऽन्यत्र विस्तरः ।। २ ।। .. त्रिदिवमिति यश्वद्धरः स्फुर... त्सुरसमूहमऽयं मत्माऽर्हताम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115