SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ " यशोवियोमानवरपिता [ अभिनन्दन पायो समाज संतोपो येन तस्थामश्रणम् । हे अभिनन्दन ! त्वं अनि सजिव" शोभितः, के ? गुणैः, कीदृशैः। भमवावां जननस्य जयनिहा-. ऽऽशु भवतां तनुतां परमुत्करः। त्रिजगतीदुरितोपशमे पटुः, . शुभवतां तनुतां परमुत्करः ॥२॥ भगवतामिति । 'इह' जगति 'भगवतां' तीर्थकृतां 'उत्करः' समूहः 'शुभवतां' कल्याणिनां भवतां युष्माकम् 'आशु' शीघ्र 'जननस्य' संसारख्या 'तमुत्ता' कृशतां 'तनुतां' कुरुताम् । किं कुर्वन् ? 'परं शत्रु 'जयन्' अभिभवन् । किंलक्षणः ? त्रिजगतीदुरितस्य-त्रिभुवनपातकस्य उपशमे 'पटुः' समर्थः । पुनः किं ? परां-प्रकृष्टां सकलसांसारिकसुखातिशायित्वात् मुदं-मोक्षसुखं करोति यः स तथा । न त्वत्र संसारस्य कालस्थितिरूपस्य तदभाषः कर्तुं न शक्यते' इति शङ्कनीयम् , कर्मस्थितिनाशेन तसनूभावसम्भवात् सूत्रप्रामाण्यात्, अन्यथा तदनुपफ्ते नव भगवतो............................संसारख यथावस्थितत्वात् नाशानुपपत्तिः' इत्यपि कुचोचं नाशङ्कनौवम्, भगवता मिहासभोग्यस्थ हास्ययोग्यतां यथा.. ........................ऽन्यत्र विस्तरः ।। २ ।। .. त्रिदिवमिति यश्वद्धरः स्फुर... त्सुरसमूहमऽयं मत्माऽर्हताम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy