Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
स]ि मुलिचतुशितिका विमवो येन तम्, "विम' संसाररहितम् , हेनर !, मरकस्य अन्तो यस्मात् तम् , 'कान्तं' मनोज्ञम् ॥ १॥ . .
भवमवेभयदाऽभयदा__वली बलीयोदयोदयाऽमायामा।.. दद्यादऽद्याऽमितमित
शमा शमादिष्टदिष्टवीजाऽधीजा ॥२॥ "मवभवेति ॥ 'अभयदावली' तीर्थकरश्रेणिः अद्य 'अमितम् । अपरिमितं 'शं' सुखं ..... ........................... माया-कपटम् आमः-रोगश्च यस्साःसा । पुनः किं० ? इत:-प्राप्तः पुनः समापरिता येन यस्य । पुनः किं. ?.. सं दिष्टवीजम्-अदृष्टहेतुकं मययोरम्भ । पुनः किं ? 'बीज
............यया ॥२॥ . अवचूरिः भवभवं-संसारोद्भवं भयं धतीति भवभवभयदा, 'अभयदावली जिनश्रेणिः, बलीयान् दयोदयः-करुणोदयो यस्याः सा, 'अमायामा' अमायारोगा, दद्यात् , अद्य 'अमितम्' अमानम् , 'इतशमा' प्राप्तशमा, 'शम्' सुखम् , आदिष्टम्-आज्ञप्तं दिष्टबीजंधर्माधर्महेतुर्यया, 'अबीजा' निर्जन्मा ॥२॥
'दमदमऽसुगमं सुगम,
सदा सदानन्दनं दयाविधाविद् । 'परमऽपरमऽस्मर ! स्मर,
महामहा धीरधी रसमयं समयम् ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115