Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 48
________________ स्तुतिः। ऐन्द्रस्तुतिचतुर्विशतिका । ददति यत्र भवे चरणग्रहे, वसुमतीतरणाय महो दधौ ॥१॥ जयतीति । स इत्यस्य गम्यमानत्वात् सः 'शीतलतीर्थपतिः' शीतलनामा भगवान् 'जयति' सर्वोपद्रवनिवर्त्तते ( सर्वोत्कर्षण वर्तते,) परत्र सर्वेन च (?) नमस्कारताऽऽक्षिप्यते । किम्भूतः ? 'मती' मतम्-इष्टं कृतकृत्यत्वादस्यास्तीति मती । स कः ? 'यत्र' यस्मिन् भवे महोदधौ इति अस्तस्मतषष्ठीयम् ( ?) तस्यो........ .........दाद्यमहोदधेरित्यर्थः, 'तरणाय' पारगमनाय तदर्थमिति ............चरणग्रहे .........................'महः' तेजो दधौ, भवति हि भगवति हि.................................... ललितशोकैर्लोकः दीप्तः क्रमदाऽनन्तरमभिहततमिस्रप्रसरतरुनित्यालोक एव भूलोक इति ति किम् ?............................तस्य, किम्भूताय ? 'इतरणाय' गतसङ्ग्रामाय ॥ १ ॥ __ अवचूरिः-'वसुमति' धनवति, ददति इति अविवक्षितकर्म, 'मती' मतवान् , 'वसु' धनम् , तरणाय, 'इतरणाय' गतसङ्ग्रामाय, भवे महो दधौ इति व्यस्तरूपकम् ॥ १ ॥ वितर शासनभक्तिमतां जिना- वलि ! तमोहरणे! सुरसम्पदम् । अधरयच्छिवनाम महात्मनां, - वलितमोहरणे ! सुरसं पदम् ॥२॥ वितरेति ॥ हे 'जिनावलि !' जिनश्रेणि ! हे. 'तमोहरणे ! पापहारिणि ! हे 'वलितमोहरणे !' वलितौ-उद्वान्तौ मोहरणौ ऐ. च. ३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115