________________
स्तुतिः। ऐन्द्रस्तुतिचतुर्विशतिका ।
ददति यत्र भवे चरणग्रहे,
वसुमतीतरणाय महो दधौ ॥१॥ जयतीति । स इत्यस्य गम्यमानत्वात् सः 'शीतलतीर्थपतिः' शीतलनामा भगवान् 'जयति' सर्वोपद्रवनिवर्त्तते ( सर्वोत्कर्षण वर्तते,) परत्र सर्वेन च (?) नमस्कारताऽऽक्षिप्यते । किम्भूतः ? 'मती' मतम्-इष्टं कृतकृत्यत्वादस्यास्तीति मती । स कः ? 'यत्र' यस्मिन् भवे महोदधौ इति अस्तस्मतषष्ठीयम् ( ?) तस्यो........ .........दाद्यमहोदधेरित्यर्थः, 'तरणाय' पारगमनाय तदर्थमिति ............चरणग्रहे .........................'महः' तेजो दधौ, भवति हि भगवति हि.................................... ललितशोकैर्लोकः दीप्तः क्रमदाऽनन्तरमभिहततमिस्रप्रसरतरुनित्यालोक एव भूलोक इति ति किम् ?............................तस्य, किम्भूताय ? 'इतरणाय' गतसङ्ग्रामाय ॥ १ ॥ __ अवचूरिः-'वसुमति' धनवति, ददति इति अविवक्षितकर्म, 'मती' मतवान् , 'वसु' धनम् , तरणाय, 'इतरणाय' गतसङ्ग्रामाय, भवे महो दधौ इति व्यस्तरूपकम् ॥ १ ॥
वितर शासनभक्तिमतां जिना- वलि ! तमोहरणे! सुरसम्पदम् ।
अधरयच्छिवनाम महात्मनां, - वलितमोहरणे ! सुरसं पदम् ॥२॥ वितरेति ॥ हे 'जिनावलि !' जिनश्रेणि ! हे. 'तमोहरणे ! पापहारिणि ! हे 'वलितमोहरणे !' वलितौ-उद्वान्तौ मोहरणौ
ऐ. च. ३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org