Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 50
________________ स्तुतिः।। ऐन्द्रस्तुतिचतुर्विशाविका। तादृशं परं-कामादिभावश निहत्येति का व्याख्येयम्, परा-प्रकृष्टा बा मा-लक्ष्मीः तस्याः पद[मिति वा व्याख्येयम् । 'दमा ]दरात्' दमेन-इन्द्रियजयेन अदर:-निर्भयोऽतिशब्दरसः (१) वस्मात् । किं कुर्वतः ? 'उन्नति' तीर्थप्रभावनां 'जनयतः' विदधतः॥३॥ .. स्तवरवैत्रिदशैस्तव सन्ततं, न परमऽच्छविमानविलासिता । न घनशस्त्रकलाऽप्यरिदारिणी, न परमच्छवि ! मानवि ! लासिता ॥४॥ ॥ इति श्रीशीतलजिनस्तुतिः ॥१०॥ स्तवरवैरिति॥हे 'परमच्छवि !' परमा-उत्कृष्टा छवि:-कान्तिः यस्याः तस्या आमन्त्रणम् , हे मानवि ! 'सन्ततं' निरन्तरं 'त्रिदशैः' देवैः *तव* 'स्तवरवैः' स्तोत्रध्वनिभिः कृत्वा 'अच्छविमानविलासिता' निर्मलविमानविलासशालिता न 'परं' केवलं 'न लासिता' न स्फाति प्रापिता किन्तु 'घनशस्त्रकलाऽपि' निबिडशस्त्राभ्यासनिपुणताऽपि न न लासिता, द्वयोर्नमोः प्रकृतार्थगमकत्वात् लासितैवेत्यर्थः । किम्भूता ? 'अरिदारिणी' शत्रुविदारणनिबन्धनम् , एवं चोक्तगुणद्वयेनाऽऽराध्यत्वं व्यज्यते ॥ ४ ॥ ॥ इति श्रीशीतलजिनस्तुतिविवरणम् ॥ १०॥ जिनवर ! भजन श्रेयांस ! स्यां व्रताम्बुहतोदय द्भवदव ! नतोऽहं तापातङ्कमुक्त ! महागम!। गतभववनभ्रान्तिश्रान्तिः फलेग्रहिरुल्लस द्भवदवनतो हन्ताऽपातं कमुक्तमहागम! ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115