Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 30
________________ खुकि द्रविषतुविधानिक .. सस्तु चार ददत् पदमुश्चक,.. सुरसमूहमयंः मतमहताम् ॥ ३॥ त्रिदिवमिति ॥ 'अयं' जनः 'अर्हता' भगवता: 'यतम् आगमे 'स्मरतु' ध्यायतु, कथम् ? उच्चकैः । कीदृशम् ? सुटु-[शोभनो] रस:-शान्ताख्यो यत्र यस्माद् वा तत्। पुनः किं० ? 'ऊहमयं' प्रकष्टविचारम् । पुनः किं ? 'चार' मनोहरम् । किं कुर्वत् ? 'अर्हता' पूजयतां 'मतम्' इष्टं 'पदं' मोक्षलक्षणं ददत् , प्रवचनपूजाया मोक्षहेतुत्वात् , 'अर्हतां' योग्यतां ददत् 'मतम्' अभीष्टं 'पदं' स्थानम् इति व्यस्तं वा व्याख्येयम् । अयं कः ? यः 'चतुरः' विदुरः 'त्रिदिवं' वर्गम् इच्छति'] समीहते। कीदृशं त्रिदिवस् ? स्फुरन्-दीप्यमानः सुरसमूहः-देवगणो यत्र तत् ॥३॥ धृतसकाण्डधनुर्यतु तेजसा, न रहिता सदया रुचिराजिता । मदहितानि परैरिह रोहिणी, नरहिता सदया रुचिराजिता ॥४॥ ॥ इति श्रीअभिनन्दनजिनस्तुतिः॥४॥ धृतेति ॥ इह' जगति रोहिणी 'मदहितानि ममाऽप्रियाणि 'तु' खण्डयतु । कीदृशी ? धृतं सकाण्डं-सबाणं धनुर्यया सा । पुनः किं ? 'तेजसा' प्रतापेन 'न रहिता' [न वियुक्ता] । पुनः कि० १ सत्-शोभ[नम् अयम्-इष्टदेवं यस्याः सा । पुनः किं० १ रुच्या-कान्या राजिप्ता-शोभिता । पुनः किं० १ 'परैः शवमिा अजिता-अनमिभूता। पुनः किं० १ नराणाममुख्यायां हिना Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115