Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 35
________________ यशोविजयापान्यायविरचि [ पद्मप्रेम पद्मप्रभेशेति ॥ हे 'सद्वि० पर !' सम्-शोभनः श्रद्धयाऽनभिभ'धनीयो विश्वासः - जिनवचनप्रामाण्यप्रतिपत्तिस्वरसो यत्र एतादृशं मानसम् - अन्तःकरणं येषां तेषु दयापरः, यद्यपि भगवतः सर्वेनावपि जीवेषु अविशेषेण कृपालुत्वात् कृपाऽस्त्येव, अन्यथा -माध्यस्थ्यहानिप्रसङ्गात्, तथापि येषु तत्पततं सोच्चालक्षणमभ्युदयदित (?) तत्रैव परमार्थतः सा न त्वन्यत्रापीति 'निश्चयाश्रयणादित्थमुक्तम्, तस्यामन्त्रणम्, हे 'विश्वा० 'विश्वे – अगतिं असमानः - निरुपमानः तस्यामन्त्रणम्, हे 'सदय !' सत् - शोभ“नम् अयम्-इष्टदैवं यस्य तस्यामन्त्रणम्, हे 'अपर !' नास्ति परः - शत्रु'यस्य नास्ति परः- उत्कृष्टो वा यस्मात् तस्यामन्त्रणम्, हे 'पद्मप्रभेश !' 'पद्मप्रभस्वामिन् ! 'यस्य' पुंसः तव 'मते' शासने 'रुचिः' श्रद्धा अस्तीति शेषः, तस्य 'उच्चैः पदं' सुदेवत्वमोक्षादिलक्षणमुत्कृष्टपदं किमु 'न भावि' न भविष्यति ? अपि तु भाव्येवेत्यर्थः । कीदृशस्य तस्य ? "भावितस्य' वासितस्य । पदं किम्भूतम् ? पंचेलिमा-परिपक्का पुण्यसम्पत् - शुभप्रकृतिसमृद्धिः पुण्या - पवित्रा वा सम्पत् - शाश्वतानन्दरूपा यत्र तत् ॥ १ ॥ मूर्त्तिः शमस्य दधती किमु या पटूनि, पुण्यानि काचन सभासु रराज नव्या । सा स्तूयतां भगवतां विततिः स्वभक्त्या, पुण्यानिकाचन ! सभा सुरराजनव्या ॥ २ ॥ १ क्षेत्र "तत्फल मोक्षलक्षणमभ्युदयेत् तत्रैव इतिरूपः पाठो भवेत् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115