Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 36
________________ स्तुति], ऐन्द्रसन्निनर्विकालिका २१ मूर्तिरिति ॥ हे, 'अनिकाचन-!' निकांचन नामः सकलारण(णा)योग्यत्वेन कर्मबन्धव्यवस्थापनम् , तचात्र मिथ्यात्वविषयं गृह्यते, ततो नास्ति निकाचनमस्येत्यनिकाचनः तस्यामश्रणम्, एतेना निकाचितमिथ्यात्वमोहाः पुमांसोऽनामन्त्रणीया एव, तेषां भगवद्धजनानधिकारित्वात्। अचिन्त्यचिन्तामणिलाभ कल्पं खल्वेतत् ,नाऽतो मन्दभागधेयानां तेषामेतल्लाभ इति व्यज्यते । त्वया सा 'भगवतां' तीर्थकृतां विततिः' श्रेणिः स्तूयताम्, कया? 'स्वभक्त्या' आत्मीयश्रद्धया, परानुवृत्त्या तु तस्या द्रव्यस्तुतिमात्रत्वेनाल्पफलत्वात् । कीदृशी ? 'पुण्या पवित्रा। पुनः किं०. ? 'सभा' सह भया-लक्षणया प्रशतकान्त्या वर्तन इति सभा, नाऽतोऽपुष्टार्थकत्वम् । पुनः किं० ? सुरराजैः-देवेन्द्रः नव्यास्तव्या, सह भैः-नक्षत्रैर्वर्तन्ते ये ते सभाः ते च तेऽसुरराजा:असुरेन्द्राश्च तैः नव्या-स्तव्या इत्येकमेव वा विशेषणम् । सा का ? या पटूनि' प्रौढानि 'पुण्यानि' शुभकर्माणि 'दधती' विपाकानुभ, वेन पुष्णती 'सभासु' पर्षत्सु , 'रराज' शुशुभे 'किस' उत्प्रेक्षे'शमस्य' शान्तरसस्य 'नव्या नवीना काचन' अनिर्वचनीया 'मूर्तिः' तनुः ॥ २॥ लिप्मुः पदं परिगतैर्विनयेन जैनी, वाचं यमै सततमश्चतु रोचितार्थाम् । स्थाबादमुद्रितकुतीर्थनयावताखं: वाचंगमैः सव्रतमं चतुरोजिनार्थाम् ॥ ३ ॥ १"भयकतां विवालिक कीशी पि डेवस. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115