Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
१२ यशोविजयोपाध्यायविरचिता [अभिनन्दन.... इत्तो अणंतगुणिओ, अत्थो इकस्स सुत्तस्स ॥" । इति, तदेवमत्रार्थापेक्षमक्षराणां मितत्वम्, अन्यथा तु बहुहस्तिप्रमाणमषीपुञ्जलेख्यत्वामिधानान्न तदुपपत्तिः, अथवा त्रिपदीरूपैव जैनी गीाह्या, तस्याश्चोभयथाऽपि मिताक्षरत्वमेव । सा का? 'यया' हेतुभूतया 'सन्तः' संविमगीतार्थाः शमिता-क्षपिताऽमिवामिता-अपरिमितरोगिता यत्र,- वेदनीयकमेविटपिनः समूलमुन्मूलनाद् ,- एतादृशं यद् अक्षरं-मोक्षस्तस्य रुचिः-अभिलाषस्तया कि 'शमिताम्' उपशमसम्पन्नतां 'न इता' न प्राप्ताः ? अपि तु प्राप्ता एवेत्यर्थः । कीदृश्या यया ? समवतरन्तः-अनुयोगापृथक्त्वदशायां प्रतिप्रतीकं समापतन्तो नया:नैगमादयो यस्याः सा, तदुक्तम्
"अपुहत्ते समुआरों" इति। समवतरन्तः-समुद्भवन्तो नयाः-नीतयो यस्याः तयेति वा ॥३॥
दलयतु काश्चनकान्ति
जनतामहिता हिता हि ताराऽऽगमदा । इह वज्रशृङ्खला दु
जनतामऽहिताहिताहितारागमदा ॥४॥
॥ इति श्रीशम्भवजिनस्तुतिः ॥३॥ दलयत्विति ॥ 'इह' जगति वनशृङ्खला 'हि' निश्चितं 'दुर्जनता' खलभावं दलयतु । कीदृशी ? काञ्चनवत्-सुवर्णवत् कान्ति:धुतिर्यस्याः सा।पुनः किं० ? जनतया-जनसमूहेन महिता-पूजिता। पुनः किं. ? हिता' हितकारिणी । पुनः किं ? तारम्-उज्ज्वलम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115