SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ १२ यशोविजयोपाध्यायविरचिता [अभिनन्दन.... इत्तो अणंतगुणिओ, अत्थो इकस्स सुत्तस्स ॥" । इति, तदेवमत्रार्थापेक्षमक्षराणां मितत्वम्, अन्यथा तु बहुहस्तिप्रमाणमषीपुञ्जलेख्यत्वामिधानान्न तदुपपत्तिः, अथवा त्रिपदीरूपैव जैनी गीाह्या, तस्याश्चोभयथाऽपि मिताक्षरत्वमेव । सा का? 'यया' हेतुभूतया 'सन्तः' संविमगीतार्थाः शमिता-क्षपिताऽमिवामिता-अपरिमितरोगिता यत्र,- वेदनीयकमेविटपिनः समूलमुन्मूलनाद् ,- एतादृशं यद् अक्षरं-मोक्षस्तस्य रुचिः-अभिलाषस्तया कि 'शमिताम्' उपशमसम्पन्नतां 'न इता' न प्राप्ताः ? अपि तु प्राप्ता एवेत्यर्थः । कीदृश्या यया ? समवतरन्तः-अनुयोगापृथक्त्वदशायां प्रतिप्रतीकं समापतन्तो नया:नैगमादयो यस्याः सा, तदुक्तम् "अपुहत्ते समुआरों" इति। समवतरन्तः-समुद्भवन्तो नयाः-नीतयो यस्याः तयेति वा ॥३॥ दलयतु काश्चनकान्ति जनतामहिता हिता हि ताराऽऽगमदा । इह वज्रशृङ्खला दु जनतामऽहिताहिताहितारागमदा ॥४॥ ॥ इति श्रीशम्भवजिनस्तुतिः ॥३॥ दलयत्विति ॥ 'इह' जगति वनशृङ्खला 'हि' निश्चितं 'दुर्जनता' खलभावं दलयतु । कीदृशी ? काञ्चनवत्-सुवर्णवत् कान्ति:धुतिर्यस्याः सा।पुनः किं० ? जनतया-जनसमूहेन महिता-पूजिता। पुनः किं. ? हिता' हितकारिणी । पुनः किं ? तारम्-उज्ज्वलम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy