SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ स्तुतिः ।] स्तुविधानुर्विशक्षिका ३ ११ मुद्-आनन्दः ताम् इतः प्राप्तः इति वा । पुनः कि० अदितम्अखण्डितं प्रमाणैरमाकाधितत्वात उदित बयान यस सः पुनः किं. ? न दारा:-स्त्रिया कर:-दण्डश्च यस्य स -सुखं राताति वा करः, अदारश्चासौ कर इति वा । पुनः किं दार वार्षिकदाने प्रवणत्वात् निखिलयाचकप्रार्थितपूरणप्रत्यलः करा-हलो यस्य सः, उदाराः करा:--किरणा यस्य स इति वा । स कः ? 'यद्धर्मः' यदुपज्ञः श्रुतधर्मः भविनां संसारिणां 'शं' :सुखम् 'अदित'* ददौ *, लभन्ते हि सुखमवश्यं श्रुताद् विदिततत्वार प्राणिनः, ततः शुभमाने प्रवृत्तिभावात्। अत एवोका.. "पावाबो विणिवित्ती, पयत्तणा- सह प्य कुसलपक्सम्मिर विणयस्स य पडिवत्ती, तिपिण वि नाणे समपन्ति मा. इति । कीदृशो यद्धर्मः ? 'सन्ततं' निरन्तरं सरमन्तरास्तमाऽभावेन (?) उदितोदितः' उत्पत्तिकालादारभ्य यावदक्स्थान लन्धोक्य इति भावः ॥२॥ जैनी मीः सा जयता न यया शमितामिता मिताक्षररच्या । किंसन्तः समवतर नयया शमितामितामिताक्षररुच्या ॥३॥ जैनी गीरिति ॥ सा 'जैनी' आईसी गी' वाणी जपतात् । कीडशी ? मितैः खल्पैः अक्षरैः-वर्णै रुच्या-मनोहरा बहन- साक्षरमेव हि सूत्रमामनन्ति, अत एवोकम्-. : “सवणईणं जइ हुज. वालुया सबउदहिजं तोयं ।।.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy