SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ + amu n .. सम्भका सुखं ददत् स्वं, समापिनि भावारवारवारण विश्वम् । वासवसमूहमहिता'भाविनिभाउबाऽरवारवाऽरण! विश्वम् ॥ १॥ शम्भवेति । अभावि-अभविष्यत् निभं-कपटं यस्म, वीत. च्छद्मतया कर्मबन्धहेत्वभावात् ,-तस्य सम्बोधनं हे अभाविनिम!, भावार:-सम्यक्त्वच्छेदिमिथ्यात्वरूपभाक्चक्रस्यावयवविशेषः,-शब्दनयोपग्रहादामिग्रहिकत्वादिह्यते, तस्य वार:-समूहस्तं वारयतिनिराकरोति यस्तस्यामत्रणं हे भाषारवारवारण !, हे 'वासवसमूहमहित ! इन्द्रबजाति !, हे अरवारव ! अरवाणां-शब्दरहितानाम् अर्थात् मूकानाम् आरवः-शब्दो यस्माद्धेतुभूतात् “मूको जल्पति" इत्यादि स्तुतेः तस्य सम्बोधनम् , हे 'अरण!' असंग्राम ! *हे शम्भव !* त्वं 'विश्वं सकलं 'विश्वं जगत् 'अव' रक्ष । त्वं किं कुर्वन् ? 'भाविनि' शुभप्रणिधाने पुंसि 'सुखं' सातं 'ददत् यच्छम् ॥ १ ॥ . यद्धर्मः शं भविना, - सन्ततमुदितोदितोऽदितोदारकरः। १. स जयतु सार्वगणः शुचि१... सन्ततमुदितोऽदितोदितोऽदारकरः ॥२॥ यद्धर्म इति ॥ सः 'सार्वगणः' तीर्थकरसमूहो जयतु । किम्भूतः ? शुचिः-निर्मला सन्तता-अच्छिन्नधारा मुदिता-परसुखतुष्ट्रियस्य सः, शुचिना-भाग्येन सन्तता-अविरलप्रवाहापात्रता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy