Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
स्तुतिः ।] स्तुविधानुर्विशक्षिका ३ ११ मुद्-आनन्दः ताम् इतः प्राप्तः इति वा । पुनः कि० अदितम्अखण्डितं प्रमाणैरमाकाधितत्वात उदित बयान यस सः पुनः किं. ? न दारा:-स्त्रिया कर:-दण्डश्च यस्य स -सुखं राताति वा करः, अदारश्चासौ कर इति वा । पुनः किं दार वार्षिकदाने प्रवणत्वात् निखिलयाचकप्रार्थितपूरणप्रत्यलः करा-हलो यस्य सः, उदाराः करा:--किरणा यस्य स इति वा । स कः ? 'यद्धर्मः' यदुपज्ञः श्रुतधर्मः भविनां संसारिणां 'शं' :सुखम् 'अदित'* ददौ *, लभन्ते हि सुखमवश्यं श्रुताद् विदिततत्वार प्राणिनः, ततः शुभमाने प्रवृत्तिभावात्। अत एवोका.. "पावाबो विणिवित्ती, पयत्तणा- सह प्य कुसलपक्सम्मिर
विणयस्स य पडिवत्ती, तिपिण वि नाणे समपन्ति मा. इति । कीदृशो यद्धर्मः ? 'सन्ततं' निरन्तरं सरमन्तरास्तमाऽभावेन (?) उदितोदितः' उत्पत्तिकालादारभ्य यावदक्स्थान लन्धोक्य इति भावः ॥२॥
जैनी मीः सा जयता
न यया शमितामिता मिताक्षररच्या । किंसन्तः समवतर
नयया शमितामितामिताक्षररुच्या ॥३॥ जैनी गीरिति ॥ सा 'जैनी' आईसी गी' वाणी जपतात् । कीडशी ? मितैः खल्पैः अक्षरैः-वर्णै रुच्या-मनोहरा बहन- साक्षरमेव हि सूत्रमामनन्ति, अत एवोकम्-. :
“सवणईणं जइ हुज. वालुया सबउदहिजं तोयं ।।..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115