Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 22
________________ स्तुतिः। प्रस्तुतिचतुर्विंशतिका । हकारौ येन तम् । यद्यपि शमस्य क्रोधोपशामकत्वमेव, मारमयोस्तु ब्रह्मचर्यमार्दवाभ्यामेव जयोपपत्तिः, तथापि शमसम्पती ब्रह्मचर्यमार्दवसम्पत्तिरपि प्रायो नियतैवेत्येवमुक्तिः । पुनः किं. १ 'ईशं' सामर्थ्यवन्तं................................मपि दुराराबवमुक्तं तत् कथमतिकृच्छ्रसाध्ये भगवद्भजनेऽस्ता(स्मा)दृशां प्रवृत्तिरिति चेत्, न, अतिकृच्छ्रसाध्येऽप्यर्थे उ................ ............निधिलाभाशाज्ञातेन प्रवृत्त्यप्रतिबन्धादिति विभावनीयम् ॥ १॥ नियतमुपगता भवे लभन्ते, परमतमोहर ! यं भयाऽनिदानम् । ....हर रुधिर । ददद् जिनौघ ! तं द्राक्, . . पस्मतमोहरयं भयानि दानम् ॥२॥ . नियतमिति ॥ हे 'परमतमोहर!' अनन्तभवप्रचितकर्मनाशक !, परमतमान-उत्कृष्टतमान ऊहान्-शुभोदकतर्कान राति-ददाति तत्सम्बोधनं हे परमलमोहर ! इति वा; हे 'रुचिर !' मनोज्ञ!, कया ? मिया' कान्त्या; हे 'जिनौष !' भगवत्कदम्बक ! त्वं 'द्राक्' शीघ्र *तम्*. परेषां-शाक्यादीनां मते-दर्शने मोहः-यो दृष्टिरागा तय रयं-वेगं हर । त्वं किं कुर्वन् ? 'अनिदान' निदानरहितं 'दानम् अभयदानादिकं ददत् । तं कम् ? यम् 'उपगताः' आश्रिताः प्राणिनः भने' संसारे 'नियतं' निश्चितं 'भयानि' - "इहपरलोगादाणमकम्हाआजीवमरणमसिलोआ। . सत्त भयहाणाई, जिणेहि. भदंतभणिआई ॥" . .१ परदर्शनमोहनगमित्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115