SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ स्तुतिः। प्रस्तुतिचतुर्विंशतिका । हकारौ येन तम् । यद्यपि शमस्य क्रोधोपशामकत्वमेव, मारमयोस्तु ब्रह्मचर्यमार्दवाभ्यामेव जयोपपत्तिः, तथापि शमसम्पती ब्रह्मचर्यमार्दवसम्पत्तिरपि प्रायो नियतैवेत्येवमुक्तिः । पुनः किं. १ 'ईशं' सामर्थ्यवन्तं................................मपि दुराराबवमुक्तं तत् कथमतिकृच्छ्रसाध्ये भगवद्भजनेऽस्ता(स्मा)दृशां प्रवृत्तिरिति चेत्, न, अतिकृच्छ्रसाध्येऽप्यर्थे उ................ ............निधिलाभाशाज्ञातेन प्रवृत्त्यप्रतिबन्धादिति विभावनीयम् ॥ १॥ नियतमुपगता भवे लभन्ते, परमतमोहर ! यं भयाऽनिदानम् । ....हर रुधिर । ददद् जिनौघ ! तं द्राक्, . . पस्मतमोहरयं भयानि दानम् ॥२॥ . नियतमिति ॥ हे 'परमतमोहर!' अनन्तभवप्रचितकर्मनाशक !, परमतमान-उत्कृष्टतमान ऊहान्-शुभोदकतर्कान राति-ददाति तत्सम्बोधनं हे परमलमोहर ! इति वा; हे 'रुचिर !' मनोज्ञ!, कया ? मिया' कान्त्या; हे 'जिनौष !' भगवत्कदम्बक ! त्वं 'द्राक्' शीघ्र *तम्*. परेषां-शाक्यादीनां मते-दर्शने मोहः-यो दृष्टिरागा तय रयं-वेगं हर । त्वं किं कुर्वन् ? 'अनिदान' निदानरहितं 'दानम् अभयदानादिकं ददत् । तं कम् ? यम् 'उपगताः' आश्रिताः प्राणिनः भने' संसारे 'नियतं' निश्चितं 'भयानि' - "इहपरलोगादाणमकम्हाआजीवमरणमसिलोआ। . सत्त भयहाणाई, जिणेहि. भदंतभणिआई ॥" . .१ परदर्शनमोहनगमित्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy