Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
बुद्धि] केन्द्रलुवित्रतुर्विशविका । इत्यनेन च संस्कारखीत(संसारखीज)रागद्वेषोच्छेदप्रतिपादनाद अपाकारणमातिया "गीतमहोदयः" इत्यनेन च निखिलयोगिजनवर्णनीय इत्य................केवलज्ञानमाहात्म्यप्रतिपादनाद सानातिशय उपदर्शित इति ॥ १ ॥ उभूताप्रतिरोधबोधकलितत्रैलोक्यभाववजास्तीर्थे शस्तरसा महोदितभयाऽकान्ताः सदा शापदम् । पुष्णन्तु स्मरनिर्जयप्रसमरप्रौढप्रतापप्रथा... स्तीर्थेशस्तरसा महोदितभया[:] कान्ताः सदाशापदम्।।२।।
उद्भूतेति ॥[तीर्थेशः' तीर्थङ्कराः] 'तीर्थे सङ्घ सत्यः-निदामाधकलङ्कितत्वेन से.........सेतार्थप्राप्तोपचितं कुर्वन्तु, भवति हि उपाये प्रवृत्तानां............स्तत्राभिलाषः । तदुक्तम्-' भवतु.....................प्रवृत्तमुपेयमाधुर्यमधैर्यकारि।" इति। कथम्भूतम् ? सदा 'शापदं' शापम्-उपालम्भं द्यतीति शापदम्, अगहणीयमित्यर्थः। तीर्थेशः [किम्भूताः ? उद्भूतः-] ज्ञानावरणविलये: ने प्रकटीभूतोऽप्रतिरोधः-क्षयोपशमावस्थाविरहादनिरुद्धप्रसरो यो बोधः केवलज्ञानं तेन [कलित:-] साक्षात्कृतः त्रैलोक्यभावव्रजःत्रिजगतिपदार्थसार्थो यैस्ते । पुनः किं० १ शस्तः-सकलरसाभ्यहिंततया प्रशस्तो रसः-शान्ताख्यो येषां ते, शस्ते-कल्याणे रसो येषां त इति वा। पुनः किं० १ महती-विपुला सती उदिता-उद्गता महै:. १ "सताम्-उत्तमानाम, आशायाः-इच्छायाः पदं-स्थानं 'पुष्णन्तु' इष्टदाने फालवत् कुर्वन्तु ।" इत्सवचूर्याम् ॥ २ मत्र त्रुटितः पाठः “समीचीना या मायाः-इच्छाः तासां पद-स्थामं 'पुष्णन्तु'......"इत्यादिर्भवेत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115