Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 16
________________ ॥ अहम् ॥ ॥ श्रीमद्विजयवल्लभसूरिपादपझेभ्यो नमः॥ श्रीमद्यशोविजयोपाध्यायविरचिता ऐन्द्रस्तुतिचतुर्विशतिका। खोपज्ञविवरणयुता। cooooooo ऐन्द्रवृन्दनतं पूर्ण-ज्ञानं सत्यगिरं जिनम् । नत्वा विवरणं कुर्वे, स्तुतीनामर्हतामहम् ॥ १ ॥ ऐन्द्रवातनतो यथार्थवचनः प्रध्वस्तदोषो जगत्, सद्यो गीतमहोदयः शमवतां राज्याऽधिकाराजितः। आद्यस्तीर्थकृतां करोत्विह गुणश्रेणीर्दधन्नाभिभूः, सद्योगीतमहोदयः शमऽवतां राज्याऽधिका राजितः॥१॥ ऐन्द्रेति ॥ 'इह' जगति 'जगत्' विशिष्टभव्यलोकम् 'अववीम्' उपदेशद्वारा रक्षतां तीर्यते संसारसमुद्रोऽनेनेति तीर्थ-प्रवचनं तदाधारत्वात् चतुर्विधः श्रमणसङ्घः तं कुर्वन्तीति तीर्थकृतः-अर्हन्तः तेषां मध्ये 'आद्यः प्रथमः 'नाभिभूः' श्रीनाभिनृपनन्दन ऋषभदेवः सद्यः' तत्कालं 'शं' सुखं करोतु इत्यन्वयः । कथम्भूतः ? ऐन्द्रेणइन्द्रसम्बन्धिना बातेन-समूहन नतः-नमस्कृतः। पुनः किंविशिष्टः १ यथार्थम्-अबाधितं वचनम्-उपदेशो यस्य सः। पुनः किं०१ प्रकर्षण Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115