Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 262
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||४४०|| दीप अनुक्रम [४७८] पिण्डनिर्युकमलयगि रीयावृचिः ।।१२९।। मूलं [ ४७८ ] मुनि दीपरत्नसागरेण संकलित ◆❖❖❖❖❖❖❖❖❖❖ “पिण्डनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) “निर्युक्तिः [४४०] + भाष्यं [ ३४...] + प्रक्षेपं [५...]" आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः ८० सम्ममसम्मा किरिया अणेण ऊणाऽहिया व विवरीया । समिहामंता हुइठाणजागकाले य घोसाई ॥ ४४० ॥ व्याख्या - साधुभिक्षार्थमटन क्वचिद् ब्राह्मणगृहे प्रविष्टः संस्तस्य पुत्रं होमादिक्रियाः कुर्वाणं दृष्ट्रा पितरं प्रति स्वजातिमकटनाथ जल्पति-अनेन तव पुत्रेण सम्यगसम्यग्वा होमादिका क्रिया कृता, तत्रासम्यक् त्रिधा, तथथा - ऊनाऽधिका विपरीता वा, सम्यक् समि धादीन् घोपादींश्च यथाऽवस्थितानाश्रित्य तत्र 'समिषः ' अश्वत्थादिवृक्षाणां प्रतिशाखाखण्डानि ' मन्त्राः प्रणवमभृतिका अक्षरपद्ध* तयः 'आहुति' अग्नौ घृतादेः प्रक्षेपः स्थानम् उत्कटादि ' यागः ' अश्वमेधादिः 'काल:' प्रभातादि 'घोषा' उदात्तादयः, आदिश*ब्दाद्रस्वदीर्घादिवर्णपरिग्रहः, एवं चोक्ते स साधुं ब्राह्मणं जानाति, तथा च सति भद्रे मान्ते वा पूर्ववदोषा वक्तव्याः । उक्तं जातेरुपजी* वनम् अथ कुलाद्युपजीवनमाह- 1 Education Inte उग्गाइकुलेवि एमेव गणे मंडलप्पबेसाई । देउलदरिसणभासाउवणयणे दंडमाईया ॥ ४४१ ॥ व्याख्या -' एवमेव ' जाताविव कुलादिष्वपि उग्रादिषूपजीवनं अवगन्तव्यं यथा कोऽपि साधुस्यकुले भिक्षार्थी प्रविष्टः, तत्र च ॐ तत्पुत्रं पदातीन् यथावदारक्षककर्मसु नियुञ्जानं दृष्ट्वा तत्पितरमाह-- ज्ञायते तव पुत्रोऽप्रवेदितोऽपि यथायोगं पदातीनां नियोजनेनोग्रकुलसम्भूत इति, ततः स जानाति एषोऽपि साधुकुलसमुत्पन्न इति इदं तु सूचया स्वकुलमकाशनं, यदा तु स्फुटवाचैव स्वकुलमावेदयति * यथाऽहं उग्रकुलः भोगकुल इत्यादि तदाऽसूचया प्रकटनं तेषां भद्रप्रान्तत्वे पूर्वोक्तानुसारेण दोषा वक्तव्याः । तथा 'गणे' गणविषये ९ मण्डलप्रवेशादि, इहाकरवल (करवाट ) के प्रविष्टस्यैकस्य मल्लस्य यलुभ्यं भूखण्ड तन्मण्डलं, तत्र वर्त्तमानस्य प्रतिद्वन्द्विनो महस्य विघाताय For Pale Only ~261~ ० उत्पादनादोषेषु ४ आजीव दोषे ५ भेदः ॥ १२९ ॥

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364