Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६२९] .. “नियुक्ति: [५८७] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||५८७||
दीप अनुक्रम [६२९]
विनाशयेत् , तथाऽऽहारखरण्टितौ शुष्की हस्ती कर्कशौ भवतः, ततो भिक्षा दचा पुनर्दाच्या हस्ताभ्यां गृह्यमाणस्य बालस्य पीडा भवेत् । दसतो बालवरसातोऽपि न ग्राह्यम् । भुञ्जानां मथ्नतीं चाश्रित्य दोषानाह
भुजंती आयमणे उदगं छोट्टी य लोगगरिहा य । घुसुलंती संतते करमि लित्ते भवे रसगा॥ ५८७ ॥
व्याख्या-भुञ्जाना दात्री भिक्षादानार्थमाचमनं करोति, आचमने च क्रियमाणे उदकं विराध्यते, अथ न करोत्याचमनं ताई लोके छोटिरितिकृत्या गर्दा स्यात् । तथा 'घुमुलंती' दध्यादि मनती यदि तद्दध्यादि संसक्तं मनाति ताई तेन संसक्तदध्यादिना लिसे करे तस्या भिक्षा ददत्यास्तेषां रसजीवानां वधो भवति, ततस्तस्पा अपि हस्तान्त्र कल्पते । सम्मति पेषणादि कुर्वत्या दोषानुपदर्शयति--
दगबीए संघट्टण पीसणकंडदल भज्जणे डहणं । पिंजंत रुचणाई दिने लित्ते करे उदगं ॥ ५८८ ।।
व्याख्या-पेषणकण्डनदलनानि कुर्वतीनां इस्ताद्भिक्षाग्रहणे उदकवीजसट्टनं स्यात् , तथाहि-पिंपन्ती यदा भिक्षादानायोत्तिष्ठति सदा पिष्यमाणतिलादिसत्काः काश्चिनखिकाः सचित्ता अपि हस्तादो लगिताः सम्भवन्ति, ततो भिक्षादानाय इस्तादि
प्रस्फोटने भिक्षा वा ददत्या भिक्षासम्पर्कतस्तासां विराधना भवति, भिक्षां च दत्त्वा भिक्षावयववरण्टिती हस्तौ जलेन प्रक्षालयेत्, ततः जापपणे उदकवीजसहट्टनम् , एवं कण्डनदलनयोरपि यथायोग भावनीयं, तथा 'भर्जने भिक्षा ददस्यां वेलालगनेन कडिल्लक्षिप्तगोधूमादीनां दहनं स्यात, तथा पिञ्जनं रुञ्चनमादिशब्दास्कर्त्तनममईने च कुर्वती भिक्षा दत्वा भिक्षावयवखरण्टितौ हस्तौ जलेन प्रक्षाल- | येत् , ततस्तत्राप्युदकं विनश्यतीति न ततोऽपि भिक्षा कल्पते । सम्पति षट्कायव्यग्रहस्तादिपञ्चकस्वरूपं गाधाद्वयेनाह
00000000००००००००००००००००००००००००
SAMEnirain JOI
Pournea
~324~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/fa04aa06e4fcc21fc75518feca2d1af51fdf006a04fcede0ee37c17bf5150b0d.jpg)
Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364