Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 355
________________ आगम (४१/२) "पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं नियुक्ति:+वृत्ति:) मूलं [६९७] .. “नियुक्ति: [६५५] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२।२] "पिण्डनियुक्ति" मूल एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||६५५|| अंगारत्तमपत्तं जलमाणं इंधणं सधूमं तु । अंगारत्ति पवुच्चइ तं चिय दड्ढं गए धूमे ॥ ६५६ ॥ व्याख्या-अङ्गारत्वममाप्त ज्वलदिन्धनं सधूममुच्यते, तदेवेन्धनं दग्धं धूमे गते सत्यङ्गार इति, एवमिहापि चरणेन्धनं रागाग्निना निर्दग्धं सदङ्गार इत्युच्यते , द्वेषाग्निना तु दह्यमानं चरणेन्धनं सधूम, निन्दात्मककलुपभावरूपधूमसम्मिश्रत्वात् । एतदेव भावयति रागग्गिसंपलित्तो भुजंतो फासुयंपि आहारं । निद्दड्डंगालनिभं करेइ चरणिधणं खिष्पं ॥ ६५७ ॥ व्याख्या-मासुकमप्याहारं भुजानो रागानिसम्पदीप्तचरणेन्धनं निर्दग्धाङ्गारनिभं क्षिप्रं करोति । दोसगीवि जलंतो अप्पत्तियधूमधूमियं चरणं | अंगारमित्तसरिसं जा न हवइ निदही ताव ॥ ६५८॥ व्याख्या-देषाग्निरपि ज्वलन् ' अप्रीतिरेव' कलुषभाव एव धूमः अपीतिधूमः तेन धूमितं 'चरणं' चरणेन्धनं यावदङ्गारमात्रसदृशं न भवति तावन्निर्दहति । तत इदमागतं रागेण सइंगाल दोसेण सधूमगं मुणेयच्वं । छायालीसं दोसा बोद्धव्या भोयणविहीए ॥ ६५९ ॥ - व्याख्या-रागेणाऽऽध्मातस्य योजनं तत्साङ्गारं, चरणेन्धनस्याङ्गारभूतत्वात , द्वेषेणाऽऽध्मातस्य तु योजनं तत्सधूम, निन्दात्मककलुपभावरूपधूमसम्पिकत्वात् । तदेवं भोजनविधौ सर्वसङ्ख्यया पट्चत्वारिंशदोषा बोद्धव्याः, तयथा-पश्चदश उद्गमदोषाः, अध्यवपूरकस्य मिश्रजातेऽन्तर्भावविवक्षणात, पोटश उत्पादनादोषा दश एषणादोषाः संयोजनादीनां च पञ्चकमिति । कीदृशः पुनराहारः साधुना भोक्तव्य इत्याह 哈哈哈哈台台台台中中中中令令分命中令台命令令之心台台冷冷冷冷 दीप अनुक्रम [६९७] ~354~

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364