Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 361
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [७१३] .. “नियुक्ति: [६७१] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||६७१|| येनैषा पिण्डनियुक्तियुक्तिरम्या विनिर्मिता । द्वादशाङ्कविदे तस्मै, नमः श्रीभद्रबाहवे ॥१॥ व्याख्याता यैरेषा विषमपदार्थाMasपि मुललितपचोभिः । अनुपकृतपरोपकृतो विकृतिकृतस्तानमस्कुर्वे ॥२॥ इमा च पिण्डनियुक्तिमतिगम्भीरां विवृण्वता कुशलम् । यदवापि मलयगिरिणा सिद्धिं तेनाश्नुता लोकः ॥३॥ अन्तिः शरणं सिद्धाः, शरणं मम साधवः । शरणं जिननिर्दिष्टो, धर्मः शरणमुत्तमः ॥ ४॥ एवं अन्धाग्रसङ्ख्या ७००० पिण्डनियुक्तिः समाप्ता । इति श्रीमन्मलयगिर्याचार्यवर्यविहितविवृतिवृता श्रीमद्रबाहुस्वामिसङ्कलिता पिण्डनियुक्तिः समाप्ता । दीप अनुक्रम [७१३] ~360~

Loading...

Page Navigation
1 ... 359 360 361 362 363 364