Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं - .→ “नियुक्ति: [-] + भाष्यं [-] + प्रक्षेपं [-] . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
पिण्ड
नियुक्ति
॥१७९||
प्रत गाथांक नि/भा/प्र ||--II
श्रीमालकुलालइन्कृतिरासीदणहिल्लपत्नने वासी | व्यवहारिवरः सादाभिधान इप्रधानगुणः ॥ १॥ जाया मायारहिता मटकूरिति विश्रुताऽस्य दयिताऽभूत् । पुत्राः मुत्रामसमाः श्रियाऽनयोः कुलमलचक्रुः ॥२॥ वरसिंहो जोगाको गोलाकश्चेति विदितनामानः । स्वमानयशोमण्डलधवलीकृतसकळदिग्वलयाः ॥३॥ प्रतिपन्नवाँस्तपस्यां वरसिंहः सिंहतितः शस्यां । श्रीसोमसुन्दरगुरोः पार्थेऽवसरे विशुद्धमनाः॥४॥ दयिताया वरसिंहव्यवहारिवरस्य तेषु काः । श्रुतभक्त्या वाऽऽम्नाती नाम्ना पर्वत इति तनूजः॥५॥ वरणूदयितापुत्रो मूलूर्माणिकिरमुष्प दयिता च । स्वमुते हेमतिदेमतिनाम्न्याविति परिकरेण नृतः॥६॥ श्रीसवाम्बुधिचन्द्रश्रीमजपचन्द्रसूरिराजानाम् । सुकृतोपदेशमनिशं निशम्प सम्यक सुधादेश्यम् ॥७॥ श्रीपत्तनवास्तव्यो लक्षमितान्धलेखनमवणः । नेत्रान्तरिक्षतिथिमितवर्षे १५०२ हर्षेण लेखितवान् ॥ ८॥ पिण्डनियुक्तित्ति बृहतीमनक्यवचनसन्दर्भाम् । सुमनस्सन्ततिसेव्या गङ्गावदियं च जयतु चिरम् ॥९॥
दीप अनुक्रम
इति श्रीषिण्डनियुक्तिवृत्तिः समाप्तेति भद्रं भवतु ।।
॥१७॥
इति श्रेष्ठि देवचन्द लालभाई-जैनपुस्तकोद्धारे ग्रन्थाङ्कः ४४
~361~
Page Navigation
1 ... 360 361 362 363 364