Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 356
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [७०१] .. “नियुक्ति: [६५९] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: पिण्डनियु- आहारंति तबस्सी विगइंगालं च विगयधूमं च । झाणज्झयणनिमित्तं एमुवएसो पवयणस्स ॥ ६६०॥ केर्मळयगि व्याख्या-'तपस्विनः' यथोक्ततपोऽनुष्ठाननिरता आहारयन्ति भोजनं विगतामारं रागाकरणात्, विगतधूमं च द्वेषाकरणात् , रीयावृत्तिः ||तदपि न निष्कारणं किन्तु ध्यानाध्ययननिमित्तम्, एष उपदेशः 'प्रवचनस्य' भगवच्छासनस्य । तदेवमुक्तं साकारं सधूमद्वारम् , ग्रासपणा| यां अंगार प्रत गाथांक नि/भा/प्र ||६५९|| दोषाः ॥१७ अधुना कारणदारमाह दीप अनुक्रम [७०१] 1 छहिं कारणेहिं साधू आहारितोऽवि आयरइ धम्म । छहिं चेव कारणेहिं णिज्जूहितोऽवि आयरइ ॥ ६६१॥ | व्याख्या-पद्भिः कारणैर्वक्ष्यमाणस्वरूपैः साधुराहारयन्नप्याहारमाचरति धर्म, पद्दभिरेव च कारणैर्वक्ष्यमाणस्वरूपैभोजनाकरणनिवन्धनः 'निज्जूहितोऽपि 'चि परित्यजन्नप्याचरति धर्म । तत्र यः षभिः कारणैराहारमाहारयति तानि निर्दिशति यण बेयावच्चे इरियहाए य संजमढाएँ । तह पाणवत्तियाए छदं पुण धम्मचिंताए ॥ ६६२ ॥ व्याख्या-इह पदैकदेशे पदसमुदायोपचारात् 'वेयणति क्षुवेदनोपशमनाय, तथाऽऽचार्यादीनां वैयारत्त्यकरणाय, तथेर्यापथसंशोधनार्थ, तथा प्रेक्षादिसंयमनिमित्तं, तथा 'प्राणप्रत्ययार्थ' प्राणसन्धारणार्थ, पष्ठं पुन: कारणं ' धर्मचिन्तार्थ ' धर्मचिन्ता|ऽभिट्टद्धयर्थं भुञ्जीतेति क्रियासम्बन्धः । एनामेव गाथां गाथाद्वपेन विकृण्वन्नाह नथि छुहाए सरिसा वियणा भुंजेज तप्पसमणहा । छाओ बेयावच्चं ण तरइ काउं अओ भुंजे ॥ ६६३ ॥ इरिअं नऽवि सोहेई पहाईअंच संजमं काउं । धामो वा परिहायइ गुणऽणुप्पेहासु अ असत्तो ॥ ६६४ ।। ॥१७६॥ Mitanatara ~355~

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364