Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [७०१] .. “नियुक्ति: [६५९] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
पिण्डनियु- आहारंति तबस्सी विगइंगालं च विगयधूमं च । झाणज्झयणनिमित्तं एमुवएसो पवयणस्स ॥ ६६०॥ केर्मळयगि
व्याख्या-'तपस्विनः' यथोक्ततपोऽनुष्ठाननिरता आहारयन्ति भोजनं विगतामारं रागाकरणात्, विगतधूमं च द्वेषाकरणात् , रीयावृत्तिः ||तदपि न निष्कारणं किन्तु ध्यानाध्ययननिमित्तम्, एष उपदेशः 'प्रवचनस्य' भगवच्छासनस्य । तदेवमुक्तं साकारं सधूमद्वारम् ,
ग्रासपणा| यां अंगार
प्रत गाथांक नि/भा/प्र ||६५९||
दोषाः
॥१७
अधुना कारणदारमाह
दीप अनुक्रम [७०१]
1 छहिं कारणेहिं साधू आहारितोऽवि आयरइ धम्म । छहिं चेव कारणेहिं णिज्जूहितोऽवि आयरइ ॥ ६६१॥ | व्याख्या-पद्भिः कारणैर्वक्ष्यमाणस्वरूपैः साधुराहारयन्नप्याहारमाचरति धर्म, पद्दभिरेव च कारणैर्वक्ष्यमाणस्वरूपैभोजनाकरणनिवन्धनः 'निज्जूहितोऽपि 'चि परित्यजन्नप्याचरति धर्म । तत्र यः षभिः कारणैराहारमाहारयति तानि निर्दिशति
यण बेयावच्चे इरियहाए य संजमढाएँ । तह पाणवत्तियाए छदं पुण धम्मचिंताए ॥ ६६२ ॥ व्याख्या-इह पदैकदेशे पदसमुदायोपचारात् 'वेयणति क्षुवेदनोपशमनाय, तथाऽऽचार्यादीनां वैयारत्त्यकरणाय, तथेर्यापथसंशोधनार्थ, तथा प्रेक्षादिसंयमनिमित्तं, तथा 'प्राणप्रत्ययार्थ' प्राणसन्धारणार्थ, पष्ठं पुन: कारणं ' धर्मचिन्तार्थ ' धर्मचिन्ता|ऽभिट्टद्धयर्थं भुञ्जीतेति क्रियासम्बन्धः । एनामेव गाथां गाथाद्वपेन विकृण्वन्नाह
नथि छुहाए सरिसा वियणा भुंजेज तप्पसमणहा । छाओ बेयावच्चं ण तरइ काउं अओ भुंजे ॥ ६६३ ॥ इरिअं नऽवि सोहेई पहाईअंच संजमं काउं । धामो वा परिहायइ गुणऽणुप्पेहासु अ असत्तो ॥ ६६४ ।।
॥१७६॥
Mitanatara
~355~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/ea134b6b902a34ace0ee26d6cf35985adc72831239b2fd7d926d5b35c6c248c3.jpg)
Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364