Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [७०७] .. “नियुक्ति: [६६५] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र
||६६५||
दीप अनुक्रम [७०७]
पिण्डनियु-:' अप्पकखमति संलेखनाकरणेनात्मानं क्षपयित्वा यावजीवानशनपत्पाख्यानकरणस्य 'क्षम' योग्यपात्मानं कस्वा भोजनं परिहरेत ग्रासपणाकमेकयगि- नान्यथा । पतेन शिष्पनिष्पादनायभाचे प्रथम द्वितीये वा वयसि संलेखनामन्तरेण चा शरीरपरित्यागार्थमनश्नन् (तः) तत्मत्याख्यानकरणे
यां अभीरीयातिः जिनाज्ञाभङ्गामुपदर्शयति । सम्पत्यभोजनकारणानि निर्दिशति
जनकार
जानि आर्यके उबसमो, तितिक्खयाँ बंभचेरगुत्तीहुँ । पाणिदयाँ तवहेउं, सरीरवोच्छेयणद्वाएं ॥ ६६६ ॥ ॥१७॥
व्याख्या-'आतङ्के' उपरादावृत्पन्ने सति न भजीत १, तया' उपसर्गे' राजस्वजनादिकृते देवमनुष्पतिककते वा सजाते | सति 'तितिक्षार्थम् ' उपसर्गसहनार्थ २, तथा ब्रह्मचर्य गुप्तिविति, अत्र षष्ठपर्थे सप्तमी, ततोऽयमर्थः-ब्रह्मचर्यगुप्तीनां परिपालनाय ३, तथा प्राणिदयार्थं ४, तथा 'तपोहेतोः ' तपःकारणनिमित्तं ५, तथा चरमकाले शरीरव्यवच्छेदार्थ ६, सर्वत्र न भुञ्जीतेति क्रियासम्बन्धः ।। एनामेव गाथा वितृण्वन्नाह
आयको जरमाई रायासन्नायगाइ उवसग्गो । बंभवयपालणट्ठा पाणिदया वासमहियाई ॥ ६६७ ।। व्याख्या-आतङ्को-स्वरादिस्तस्मिन्नुत्पन्ने सति न भुञ्जीत, यत उक्तम्-" बलावरोधि निर्दिष्टं, ज्वरादौ लहन हितम् । तेऽनिलश्रमक्रोधशोककामक्षतज्वरान् ॥ १॥" राजस्वजनादिकृते उपसर्गे यदा देवमनुष्यतिर्यकृते उपसर्गे जाते सति तदुपशमनार्थे
नाश्नीयात, तथा मोहोदये सति ब्रह्मवतपालनार्थं न भुञ्जीत, भोजने निषिद्धे हिमायो मोहोदयो विनिवत्तेते, तथा चोक्तम्-"वि-15॥१७७॥ पिया विनिवर्तन्ते, निराहारस्प देहिनः । रसवज रसोऽप्येवं, परं दृष्ट्वा निवर्तते ॥ १॥" तथा वर्षे वर्षति महिकायां पा निपतन्स्या
माणिदयार्थ नाश्नीयात्, आदिशब्दात सूक्ष्ममण्डकादिसंसक्तायां भूमौ प्राणिदयार्थमटनं परिहरन भुञ्जीत ।
~ 357~
Page Navigation
1 ... 356 357 358 359 360 361 362 363 364