Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 352
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||६४७|| दीप अनुक्रम [६८९] पिण्डनिर्युके यमिरीयावृत्तिः ॥१७४॥ मूलं [६८९] मुनि दीपरत्नसागरेण संकलित ›�♦♦♦♦♦♦♦♦♦◆◆◆◆◆◆�6�◆◆◆◆��◆◆◆***. “पिण्डनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः) ८० “निर्युक्तिः [६४७] + भाष्यं [३७...] + प्रक्षेपं [६...]" आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः व्याख्यानमाह - भुंक्ते यद्वाऽप्यन् एप 'अइप्यमाण ' इत्यस्य शब्दस्यार्थः, 'अइप्पमाणे ' इत्यत्र च नङ्प्रत्ययस्ताच्छील्यविवक्षायां | यद्वा प्राकृतलक्षणवशादिति । सम्मति प्रमाणयुक्तहीनहीनतरादिभोजने गुणवाद हियाहारा मियाहारा, अप्पाहारा य जे नरा । न ते विज्जा तिगिच्छंति, अप्पाणं ते तिगिच्छगा ॥ ६४८ ॥ Eaton Internationa व्याख्या - हितं द्विधा द्रव्यतो भावतच, तत्र द्रव्यतोऽविरुद्धानि द्रव्याणि भावत एषणीयं तदाहारयन्ति ये ते हिताहाराः, 'मितं ' प्रमाणोपेतमाहारयन्तीति मिताहाराः, द्वात्रिंशत्कवलप्रमाणादप्यल्पमल्पतरं वाऽऽहारयन्तीत्यल्पाहाराः, सर्वत्र वा बहुवीहिः, हित आहारो येषां ते हिताहारा इत्यादि, एवंविधा ये नरास्तान वैद्या न चिकित्सन्ति हितमितादिभोजनेन तेषां रोगस्यैवासम्भवात्, किन्त्वेवं मूलत एव रोगोत्थानप्रतिषेधकरणेनात्मनैवात्मनस्ते चिकित्सिकाः । साम्प्रतमहितद्दित स्वरूपमाह - दहिसमा ओगा अहिओ खीरदहिकंजियाणं च । पत्थं पुण रोगहरं न य हेऊ होइ रोगस्स || ६४९ ॥ व्याख्या - दधितैलयोस्तथा क्षीरदधिकाञ्जिकानां च यः समायोगः सोऽहितः, विरुद्ध इत्यर्थः तथा चोक्तम् " शाकाल| फलपिण्याककपित्थलवणैः सह । करीरदधिमत्स्यैव, प्रायः क्षीरं विरुध्यते ॥ १ ॥ " इत्यादि, अविरुद्धद्रव्यमीलनं पुनः पथ्यं तच 'रोगहरं' प्रादुर्भूतरोगविनाशकरं न च भाविनो रोगस्य 'हेतुः कारणम्, उक्तं च " अहिताशनसम्पर्कात्, सर्वरोगोद्भवो यतः । तस्मात्तदहितं स्याज्यं न्याय्यं पथ्यनिषेवणम् ॥ १ ॥ " साम्प्रतं मितं व्याचिख्यासुराद्द अधमसणस्स सध्वजणरस कुज्जा दवस्स दो भागे । वाऊपवियारणडा छन्भायं ऊणयं कुज्जा ॥ ६५० ॥ For Park at Use Only ~351~ ० ग्रासैषणायां प्रमाणदोषः ॥१७४॥

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364