Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 351
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||६४३|| दीप अनुक्रम [६८५ ] “पिण्डनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) मूलं [६८५ ] मुनि दीपरत्नसागरेण संकलित ८० “निर्युक्तिः [ ६४३ ] + भाष्यं [३७...] + प्रक्षेपं [६...]" आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः पगामं च निगमंच, पनीयं भत्तपाणमाहरे । अइबहुयं अइबहुसो, पमाणदोसो मुणेयव्वों ॥ ६४४ ॥ व्याख्या----यः प्रकामं निकामं प्रणीतं वा भक्तपानमाहारयति तथाऽविवहुकमतित्रहुश्श्च तस्प प्रमाणदोषो ज्ञातव्यः । सम्प्रति प्रकामादिस्वरूपमाह--- Education Internation बत्तीसाइ परेण पगाम निचं तमेव उनिकामं । जं पुण गलंतनेहं पणीयमिति तं बुहा बेति ॥ ६४५ ॥ व्याख्या - द्वात्रिंशदादिकवलेभ्यः परेण परतो भुञ्जानस्य यद्भोजनं तत्मकामभोजनं, ' तमेव तु प्रमाणातीतमाहारं प्रतिदि वसमश्नतो निकामभोजनं यत्पुनर्गलत्स्नेहं भोजनं तत्प्रणीतं 'बुधाः तीर्यकृदादयो ध्रुवते । तथा अइबहु अइबहुसो अइप्पमाणेण भोयणं भोक्तुं । हाएज्ज व वाभिज्ज व मारिज्ज व तं अजीरंतं ॥ ६४६ ॥ व्याख्या - अतिबहुकं मक्ष्यमाणस्वरूपमतिबहुशः - अनेकशोऽनृप्यता सता भोजनं भुक्तं सत् 'हादयेत्' अतीसारं कुर्यात्, तथा वामयेत्, यद्वा तदजीर्यन्मारयेत्, तस्मान्न प्रमाणातिक्रमः कर्त्तव्य इति । सम्प्रत्यतिवद्धादिस्वरूपमाह - बहुयातीयमइबहुं अइबहुसो तिन्नि तिन्नि व परेणं । तं चिय अइप्पमाणं भुंजइ जं वा अतिप्पंतो ॥ ६४७ ॥ व्याख्या - बहुकातीतम् - अतिशयेन बहु, अतिशयेन निजप्रमाणाभ्यधिकमित्यर्थः तथा दिवसमध्ये यखीन् वारान् मुद्रे, त्रिभ्यो वा वारेभ्यः परतस्तद्भोजनमतिबहुशः, तदेव वारत्रयातीतमतिप्रमाणमुच्यते, 'अइप्पमाणे 'त्यवयवो व्याख्यातः अस्यैव प्रकारान्तरेण For Parts Only ~ 350~ ० yor

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364