Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 327
________________ आगम (४१/२) "पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं नियुक्ति:+वृत्ति:) मूलं [६३४] .. “नियुक्ति: [५९२] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||५९२|| कणे पिनद्धानि तथा सिद्धार्थकपुष्पाणि शिरसि दत्तानि वर्जयन्ति, हस्तग्रहणं हि किल सूत्रे उपलक्षणं, तेन कर्णे शिरसि वा जीव निकायसम्भवे तद्भस्तान्न कल्पते, तन्मतेन षट्कायव्यग्रहस्तेतिपदात षट्कायं सङ्घयन्तीत्यस्य पदस्य विशेषो दुरुपपादः । lal अन्ने भणंति दससुवि एसणदोसेसु नत्थि तग्गहणं । तेण न वज्जं भन्नइ नणु गहणं दायगरगहणा ॥ ५९२ ॥ व्याख्या-अन्ये त्वाचार्यदेशीया भणन्ति-यथा दशस्वपि शङ्कितादिषु एषणादोषेषु मध्ये न तदहणं-पट्कायव्यग्रहस्तेत्युपादानमस्ति, तेन कारणेन कोलादियुक्तदाच्या भिक्षाग्रहणं न वय, तदेतत् पापात्पापीयो, यत आइ-मण्यते' अत्रोचरं दीयते । जाननु दायकग्रहणादेषणादोषमध्ये पटूकायव्यग्रहस्तेल्यस्य ग्रहणं विद्यते, तत्कथमुच्यते- ग्रहणमिति ? । सम्पति संसक्तिमव्यदायादिदोषानाह संसज्जिमम्मि देसे संसज्जिमव्वलित्तकरमत्ता । संचारो ओयत्तण उक्खिप्पतेऽवि ते चेव ॥ ५९३ ॥ व्याख्या-संसक्तिमहव्यवति देशे-मण्डले संसक्तिमता द्रव्येण लिप्तः करो मात्र वा यस्याः सा तथाविधा दात्री भिक्षां ददती करादिलमान सत्वान् इन्ति, तस्मात्सा षण्येते, तथा महतः पिठरादेपवर्तने 'सञ्चारः" सूचनात्सूत्र 'मिति सञ्चारिमकीटिकाम कोटादिसच्चच्याघातः, इदमुक्तं भवति-महत्पिठरं यदा तदा वा नोत्पाट्यते नापि यथा तथा वा सञ्चायते, महत्त्वादेव, किन्तु प्रयोजनसाविशेषोत्पत्ती सकृत् , ततस्तदाश्रित्यः मायः कीटिकादयः सत्त्वाः सम्भवन्ति, ततो यदा तपिठरादिकमुर्त्य किश्चिददाति तदा तदाहात्तिजन्तुव्यापादः, एते च दोषा उत्पाठ्यमानेऽपि महति पिठरादौ, तत्रापि हि भूयो निक्षेपणे इस्तसंस्पर्शतो वा सञ्चारिमकीटिकादि दीप अनुक्रम [६३४] ~326~

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364