Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 338
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६६०] .. “नियुक्ति: [६१८] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: ८ अपरि प्रत गाथांक नि/भा/प्र ||६१८|| पिण्डनियु-31 जइ से न जोगहाणी संपइ एसे व होइ तो खमओ । खमणंतरेण आयंबिलं तु निययं तवं कुणइ ॥ ६१८॥ एषणायां तर्मकयनि __ व्याख्या-यदि 'से' तस्य साधो 'सम्मति' तदात्वे एष्यति वा काले न योगहानिः-प्रत्युपेक्षणादिरूपसंयमयोगभ्रंशो न रीयादृत्तिः भवति तर्हि भवतु क्षपका--षण्मासाद्युपचासको । तत्र च क्षपणानामेककदिनहान्या पूर्वोक्तस्वरूपाणामन्तरान्तरा पारणकमाचाम्लाणतदाषः करोतु, एवमप्यशक्ती 'नियत' सदैवाचाम्लरूपं तपः करोतु, केवलं सम्मति सेवार्चसंहननानां नास्ति तादृशी शक्तिरिति न तथोपदेशो | ॥१६७॥ विधीयते | पुनरपि पर आइहेट्ठावणि कोसलगा सोवीरगफूरभोईणो मणुया । जइ तेऽवि जति तहा कि नाम जई न जाविति ? ॥ ६१९॥ ____ व्याख्या-'अधोऽवनयः' महाराष्ट्रा: 'कोशलका:' कोशलदेशोद्भवाः सदैव सौवीरककूरमात्रभोजिनः तेऽपि च सेवात्तसंहननाः, ॥ ततो यदि तेऽपीत्थं यापयन्ति यावज्जीवं तर्हि तथा-सौवीरककूरमात्रभोजनेन किन यतयो मोक्षगमने कबद्धकक्षा यापयन्ति !, तेः मुतरामेवं यापनीय, प्रभूतगुणसम्भवात् । अत्र सूरिराइतिय सीयं समणाणं तिय उण्ह गिहीण तेणणुन्नायं । तत्काईणं गहणं कट्टरमाईसु भइयत्वं ॥ ६२०॥ व्याख्या-त्रिक-वक्ष्यमाणं शीतं श्रमणानां, तेन प्रतिदिवसमाचाम्लकरणे तक्रायभावत आहारपाकासम्भवेनाजीर्णादयो दोषाः ॥१६॥ मादुष्पन्ति, वदेव त्रिकमुष्णं गृहिणां तेन सौवीरकूरमात्रभोजनेऽपि तेषामाहारपाकमावतो नाजीर्णादिदोषा जायन्ते, ततस्तेषां तथा यापयतामपि न कश्चिदोषः । साधूनां तूतनीत्या दोषः, तेन कारणेन तक्रादिग्रहणं साधूनामनुज्ञातम् । इह पायो यतिना विकृतिपरि-1 दीप अनुक्रम [६६०] ~337~

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364