Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 346
________________ आगम (४१/२) "पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं नियुक्ति:+वृत्ति:) मूलं [६७४] .. “नियुक्ति: [६३२] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत पिण्डनियुतमेलयगि- रीयात्तिः गाथांक नि/भा/प्र ॥१७॥ ||६३२|| चयति जालं तावद्येनैव पधा प्रविष्टस्तेनैव ततो जालाद्विनिर्गतः, जालेनेति तृतीया पञ्चम्पर्वे द्रष्टव्या, तथा सक-एकवारं मात्स्यिकेनग्रासैषणायां इदजलमन्यत्र सञ्चार्य तस्मिन् हदे छिनोदके बहुभिर्मत्स्यैः सहाहं गृहीतः, स च सर्वानपि तान् मत्स्यानेकत्र पिण्टीकृत्य तीक्ष्णाय:- द्रव्यदणायां शलाकायां भोतयति, ततोऽई दक्षतया यथा स मात्स्यिको न पश्यति तथा स्वयमेव तामयाशलाकां वदनेन लगित्वा स्थितः स च मत्स्यहमात्स्यिकस्तान् मत्स्यान कर्दमलितान् प्रक्षालयितुं सरसि जगाम, तेषु च प्रक्षाल्यमानेष्वन्तरमवज्ञाय अटित्येव जलमध्ये निमनवान् । टान्त: एयारिसं ममं सत्तं, सदं घट्टियघट्टणं । इच्छसि गलेण घेत्तं, अहो ते अहिरीयया ॥ ६३३ ॥ व्याख्या--एतादृशं पूर्वोक्तस्वरूपं मम सत्त्वं 'शट' कुटिलं घट्टितस्य-धीवरादिकृतस्योपायस्य घट्टन-चालक, ततस्त्वमिच्छसि मां गलेन ग्रहीतृमित्यहो । ते तव 'अहीकता' निर्लज्जतेति । तदेवमुक्तो द्रव्यग्रासैषणाया दृष्टान्तः, सम्पति भावग्रासेषणायामुपनयः क्रियते-पत्स्यस्थानीयः साधुर्मासस्थानीय भक्तपानीय मात्स्यिकस्थानीयो रागादिदोपगणः, यथा न छलितो मत्स्य उपायशतेन तथा साधुरपि भक्तादिकमभ्यवहरन्नात्मानमनुशास्तिप्रदानेन रक्षयेत् । तामेवानुशास्ति प्रदर्शयति| बायालीसेसणसंकडंमि गहणमि जीव ! न हु छलिओ। इहि जह न छलिज्जसि भुजंतो रागदोसेहिं ॥६३४॥ व्याख्या-इपणाग्रहणेन एषणागता दोषा अभिधीयन्ते, ततोऽयमर्थः-द्विचत्वारिंशवसङ्ख्या ये एषणादोषा गवेषणाग्रहणैपणा-६ ॥१७॥ दोषास्तै: ' सङ्कटे' विषमे 'ग्रहणे' भक्तपानादीनामादाने हे जीव! त्वं नैव छलितः, तत इदानी सम्पति भुञ्जानो रागद्वेषाभ्यां यथा न उल्पसे तथा कर्त्तव्यं । सम्प्रति तामेव भावग्रासैपणां प्रतिपादयति दीप अनुक्रम [६७४] ~345~

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364