Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६८०] .→ “नियुक्ति: [६३८] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२।२] "पिण्डनियुक्ति" मूल एवं मलयगिरिसूरि-रचिता वृत्ति:
पिण्डनियु- कर्मळयगि- रीयावृत्तिः
यद्रव्यं यस्य द्रव्यस्य रसविशेषाधायि तत्तेन सह पात्रे रसगृद्धया संयोजयति, यथा सुकुमारिकादिक खण्डादिना सह, एषा पात्रेऽभ्य- तरा संयोजना, यदा तु हस्तगतमेव कवलतयोत्पाटितचूर्णं सुकुमारिकादि खण्डादिना सह संयोजयति तदा कवलेऽभ्यन्तरा संयो- जना, यदा पुनर्वदने कवलं प्रक्षिप्य ततः शालनक प्रक्षिपति यदा मण्डकादिकं पूर्व प्रक्षिप्य पश्चाद्गुडादिकं प्रक्षिपति एषा वदनेऽभ्य- तरा संयोजना । एषा च द्रव्यसंयोजना समस्ताऽप्यप्रशस्ता, यतोऽनयाऽऽत्मानं रागद्वेषाभ्यां संयोजयति ॥ तथा चामुमेव दोष
ग्रासैषणाया १ संयोजना
प्रत गाथांक नि/भा/प्र ||६३८||
॥१७२॥
वक्तकाम आह
दीप अनुक्रम [६८०]
संयोयणाए दोसो जो संजोएइ भत्तपाणं तु । दुव्वाई रसहेउं वाघाओ तस्सिमो होइ ॥ ६३८॥
व्याख्या--'संयोजनायां' प्रागुक्तस्वरूपायामयं दोषः-'दम्बाई रसहेउ 'न्ति, अत्रार्थत्वादादिशब्दस्य व्यत्यासेन योजना, ततोऽयमर्थः-द्रव्यस्य सुकुमारिकादेः रसहेतोः-रसविशेषोत्पादनाय, आदिशब्दाच्छुभगन्धादिनिमित्तं च, यो भक्तं पानं चानुकूलद्रव्येण खण्डादिना सह संयोजयति तस्य साधोरयं-वक्ष्यमाणः 'व्याघातः' दीर्घदुःखोपनिपातरूपो भवति ॥ तमेव भावयन भावसंयोजनामप्याहसंजोयणा उ भावे संजोएऊण ताणि दव्वाइं । संजोयइ कम्मेणं कम्मेण भवं तओ दुक्खं ॥ ६३९ ॥
॥१७२॥ व्याख्या-तानि हि सुकुमारिकाखण्डादीनि द्रव्याणि रसगृद्धया संयोजयन्नात्मानमप्रशस्तेन गृद्धयात्मकेन भावेन संयोजयति, || एषा भावे' भावविषया संयोजना, ततस्तानि द्रव्याणि तथा संयोज्यात्मनि 'कर्म' ज्ञानावरणीयादिक 'संयोजयति ' सम्बनाति,
REaratunmutarina
~347~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/6a8aa487b841c225f0f14f0d680c7d7dccde216cca60ae0ba304050b22f4677e.jpg)
Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364