Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 336
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६५४] .→ “नियुक्ति: [६१२] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||६१२|| दीप अनुक्रम [६५४] पिण्डनियु एगेण वाबि एसि मणमि परिणामियं न इयरेणं । तंपि हु होइ अगिज्झ सज्झिलगा सामि साहू वा ।। ६१२॥ कर्मळयगि एषणायां व्याख्या-एकेनापि केनचिदग्रेतनेन पाश्चात्येन वैषणीयमिति मनसि परिणामित, नेतरेण-द्वितीयेन, वदपि भावतोपरिणतमिति ८अपरिणरीयात्तिः कृत्वा साधूनामयार्दा, शान्तित्वात्कलहादिदोपसम्भवाच, सम्मति द्विविधस्यापि भावापरिणतस्य विषयमाह- सझिलगा इत्यादि तदापा १६६॥ तत्र दातृविषयं भाषापरिणतं भ्रातृविषयं स्वामिविषयं च, ग्रहीतविषयं भावापरिणतं साधुविषयम् । उक्तमपरिणतद्वार, सम्पति लिप्तदार वक्तव्यं, तत्र लिप्तं यत्र दध्यादिद्रव्यलेपो लगति, तच न ग्राह्य, यत आह घेत्तव्यमलेवकडं लेवकडे मा हु पच्छकम्माई । न य रसगेहिपसंगो इअ वुत्ते चोयगो भणइ ॥ ६१३ ॥ वा व्याख्या-यह साधुना सदैव ग्रहीतव्यमलेपकद्-वल्लचनकादि, माऽभूवन लेपकति गृह्यमाणे पश्चारकर्मादयो दध्यादिलितहस्ता-18 हादिप्रक्षालनादिरूपा दोषाः, आदिशब्दास्कीटिकादिसंसक्तवसादिना पोच्छनादिपरिग्रहः, अतो लेपकन ग्रहीतव्यम् । अलेपन्द्रहणे । गुणमाह-न च सदेवालेपकृतो ग्रहणे 'रसद्धिपसङ्गः । रसाभ्यवहारलाम्पठ्यवृद्धि, तस्मात्तदेव साधुभिः सदैवाभ्यवहार्यम् । एवमुक्ते सति चोदको भणति जइ पच्छकम्मदोसा हवंति मा चेव भुंजऊ सययं । तवनियमसंजमाणं चोयग! हाणी खमंतरस ॥ ६१४ ॥ का व्याख्या-यदि लेपकुदहणे पश्चारकर्मप्रभृतयो दोषा भवन्ति ततस्तन्न गृह्यते तहि मा कदाचनापि साधु ताम् । एवं हि | दोषाणां सर्वेषां मूलत एवोत्थानं निषिद्धं भवति, सूरिराह-हे चोदक ! सर्वकालं क्षपयतः अनशनतपोरूपं क्षपर्ण कुर्वतः साधोश्चिर ~335~

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364