Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६५६] .. “नियुक्ति: [६१४] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२।२] "पिण्डनियुक्ति" मूल एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||६१४||
II कालभावितपोनियमसंयमानां हानिर्भवति, तस्मान्न यावज्जीवं क्षपणं कार्य । पुनरपि परः पाह-यदि सर्वकालं क्षपणं कर्तुमशक्तस्तहि ||
पासक्षपणं कृत्वा पारणकमलेपकृता विधत्ता, गुरुराह-यद्येवं कुर्वैस्तपःसंयमयोगान् कर्तुं शक्नोति तर्हि करोतु, न कोऽपि तस्य निषेद्धा, ततो भयोऽपि चौदको छूते-ययेवं तहि षण्मासानुपोष्याचाम्लेन भुङ्गा, न बेच्छनोति तत एकदिनादिहान्या तावत्परिभावयेत्। यावचतुर्थमुपोष्याचाम्लेन पारयेत्, एवमप्यसंस्तरणे सदैवालेपकृतं गृह्णीयात् । अमुमेव गाथया निर्दिशति__लितंति भाणिऊणं छम्मासा हायए चउत्थं तु । आयंबिलस्स गहणं असंथरे अप्पलेवं तु ॥ ६१५ ॥ | व्याख्या--लिप्तं सदोषमिति भणित्वाऽलेपकझोक्तव्यं तीर्थकरगणधरैरनुज्ञातमिति गुरुवचनम् । अत्र चोदक आह-पावजीवमेव मा भुङ्गा, नो चेत यावज्जीवमभोजनेन शक्रोति तर्हि षण्मासानुपोष्य आचाम्लेन भुङ्गा, न चेदेवमपि शक्नोति तत एकदिनादिहान्या तावदा1 त्मानं तोलयेत् यावश्चतुर्थमुपोष्याचाम्लस्य ग्रहण करोतु, एवमप्यसंस्तरणे-भशक्तावल्पलेपं गृह्णातु । एनामेव गाथां गाथाद्वपेन विद्वणोतिका आयंबिलपारणए छम्मास निरंतरं तु खविऊणं । जइ न तरइ छम्मासे एगदिणूणं तओ कुणउ ॥ ६१६॥ | एवं एकेकदिणं आयंबिलपारणं खदेऊणं । दिवसे दिवसे गिण्हउ आयंबिलमेव निल्लेवं ॥ ६१७ ॥ | व्याख्या--यदि सर्वकालं क्षपणं कर्तृमशक्तस्ताई पण्मासानिरन्तरं क्षपयित्वा पारणके आचाम्लं करोतु, यदि षण्मासानुपवस्तु न । शक्नोति तत एकदिनोनान् करोतु, एवं पण्मासावधिरेकै दिन परित्यज्याचाम्लेन पारणकं तावत्करोतु यावचतुर्थ, एवमप्यसामर्थे दिवसे दिवसे गृह्णात्वाचाम्लं निलेपमिति ।। गुरुराह
दीप अनुक्रम [६५६]
~336~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/cfa4c7b11d2cd44ded9eb54f0f7be3d438872e7f47b58bf976b10f7461e9bcd4.jpg)
Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364