Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||६२३||
दीप
अनुक्रम [६६५ ]
“पिण्डनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः)
→
“निर्युक्तिः [ ६२३] + भाष्यं [३७...] + प्रक्षेपं [६...]"
आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
मूलं [ ६६५]
मुनि दीपरत्नसागरेण संकलित
पिण्डनिर्युकेर्मलयगि
रीयावृत्तिः
।। १६८ ।।
ओयण मंडग सत्तुग कुम्मासा रायमास कल बल्ला । तूयार मसूर मुग्गा मासा य अलेवडा सुक्का ॥ ६२३ ॥ व्याख्या --- ' ओदनः तण्डुलादिभक्तं ' मण्डकाः ' कणिकमयाः प्रतीता एव ' सक्तवः ' यवक्षोदरूपाः 'कुल्माषाः ' उडदाः राजमापा: ' सामान्यतश्चवलाः श्वेतचवलिका वा, 'कला' वृत्तचनकाः, सामान्येन वा चनकाः 'वहाः' निष्पावाः, 'तुवरी' आढकी 'मसूरा' द्विदलविशेषा मुद्रा मापाश्च प्रतीताः चकारादन्येऽप्येवंविधाः धान्यविशेषाः शुष्का अनार्द्रा अलेपकृतः । सम्मत्यल्पलेपानि द्रव्याणि प्रदर्शयति
उभिज्ज पिज्ज कंगू तोल्लुणसूत्र कंजिकढियाई । एए उ अप्पलेवा पच्छाकम्मं तर्हि भइयं ॥ ६२४ ॥
व्याख्या- ' उद्धेषा' वस्तु लमभृतिशाकभर्जिका 'पेया: 'यूवागूः 'कंगू' कोद्रवौदनः 'तर्क' तक्राख्यम् ' उल्लणं 'येनौदनमाद्रींकृत्योपयुज्यते 'सूपः ' राद्धमुद्रदाल्यादिः 'काखिकं' सौवीरं 'क्वथितं ' तीमनादि, आदिशब्दादन्यस्यैवंविधस्य परिग्रहः, एतानि द्रव्याण्यल्पलेपानि । एतेषु पश्चात्कर्म भाज्यं कदाचिद्भवति कदाचिन्नेति भावः । सम्प्रति बहुलेपानि द्रव्याणि दर्शयति
खीर दहि जाउ कट्टर तेल घयं फाणियं सपिंडरसं । इच्चाई बहुलेवं पच्छाकम्मं तर्हि नियमा ॥ ६२५ ॥
व्याख्या' क्षीरं ' दुग्ध ' दधि' प्रतीतं ' जाउ' क्षीरपेया 'कट्टरं' प्रागुक्तस्वरूपं तैलं घृतं च प्रतीतं, 'फाणितं ' गुडपानकं 'सपिण्डरसम् ' अतीव रसाधिकं खर्जूरादि इत्यादि द्रव्यजातं बहुलेपं द्रष्टव्यं । तत्र च पश्चात्कर्म नियमतः, अत एव यतयो दोषभीरवस्तानि न गृह्णन्ति । यदुक्तं पच्छाकम्मं तर्हि भइयं 'ति सम्मति तामेव भजनामष्टमकिपा दर्शयति
For Penal Use On
~339~
०
एषणायां अपरि
गते अले
पाल्प बहुलेपानि
॥१६८॥
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/55b540c78ed464ffa0e151141dce0651fd6b4466f449054d2ad49b2df8c5de29.jpg)
Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364