Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 335
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६५१] .. “नियुक्ति: [६०९] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||६०९|| व्याख्या-अपरिणतमपि द्विविध, तद्यथा-' द्रव्ये ' द्रव्यविषयं भावे' भावविषय, द्रव्यमारिणतं भावतोऽपरिगत चेत्यर्थः पुनरप्येकै दावग्रहीत्सम्बन्पाद्विधा, तद्यथा-व्यापरिणतं दातृसक ग्रहीत्सक चएवं भावापरिणतरपि । तत्र द्रव्यापरिणतस्वरूपमाह| जीवत्तमि अधिगए अपरिणयं परिणयं गए जीवे । दिलुतो दुइदही इय अपरिणय परिणयं तं च ॥ ६१०॥ ___व्याख्या-'जीवत्वे ' सचेतनत्वे 'अविगते ' अभ्रष्टे पृथिवीकायादिक द्रव्यमपरिणतमुच्यते, गते तु जीवे परिणतम् । अत्र Aणतो दग्पदधिनी, यथा हि दुध दुग्यत्वात् परिन दविभावमापन्न परिणत मुख्यते, दुमभावे चावस्थितेऽारिणतम्, एवं प्रविधी-|| कायादिकमपि स्वरूपेण सजीव सजीवस्तापरिभ्रमपरिणतमुच्यते, जीवन विमनुक्तं परिणतमिति । तव यदा दातुः सत्तायां वचेते! तदा दातृसत्कं, यदा तु ग्रहीतु सत्तायां तदा ग्रहीतसत्कमिति । सम्पति दाविषयं भावापरिणतमाह दुगमाई सामन्ने जइ परिणमई उ तत्थ एगस्स । देमित्ति न सेसाणं अपरिणयं भावो एयं ॥ ६११ ॥ व्याख्या एवं द्विकादिसामान्ये' भ्रात्रादिद्विकादिसाधारणे देयवस्तुनि योकप कस्पचिद दामीत्येवं भावः परिणमति, न शेषाणां, एतद् भावतोऽपरिणतं, न भावापेक्षया देयतया परिणतमित्यर्थः । अब साधारणानिसस्प दातभावापरिणतस्य च का परस्पर प्रतिविशेषः, उच्यते, साधारणानिसृष्टं दायकपरोक्षवे, दातृभावापरिणां तु दायकसमक्ष इति । सम्मति ग्रहीतविषय भाषापरिणतमाह दीप अनुक्रम [६५१] ~334~

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364