Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 334
________________ आगम (४१/२) "पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं नियुक्ति:+वृत्ति:) मूलं [६४९] .. “नियुक्ति: [६०७] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: रीयावृत्तिः । प्रत गाथांक नि/भा/प्र ||६०७|| यथौदन कुशनेन-दध्यादिना मिश्रयित्वा तदुन्मिश्रम् , एवंविधमुन्मिश्रलक्षणमित्यर्थः, 'संहरण' तु यद्भाजनस्थमदेयं वस्तु तदन्यत्र एषणायां कर्मळयगि-कापि स्थगनिकादौ संहृत्य ददाति, ततोऽयमनयोः परस्पर विशेषः । द्वितीयकृतीयचीसत्कचतुर्भमननामाइ उन्मिय तैपि य सुके सुकं भंगा चत्तारि जह उ साहरणे । अपबहुएऽवि चउरो तहेव आइन्नऽणाइन्ने ॥१०८॥ दीपः meanा व्याख्या-यद्यचित्तेचितं मिश्रयति तदपि तत्रापि शुष्क शुष्क मिश्रिामित्येवं भावत्वारो यथा संहरणे, तथधा-शुष्क शुष्कमुन्मिश्र, शुष्के आर्द्रम्, आदें शुष्कम् आर्दै आईमिति । तत एकैकस्मिन् भने संहरणे इवात्साहुले अधिकृत्य चत्वारः' चत्वारो भङ्गाः, तद्यथा-स्तोके शुष्के स्तोकं शुष्क, स्तोके शुष्के बहुकं शुष्क, बहुके शुष्के स्तोक शुष्क, बहुके शुफे बहुकं शुष्कमिति । एवं शुष्के आदमित्यादावपि भाषिके प्रत्येकं चतुभेङ्गी भावनीपा, सर्वसङ्घथया भङ्गाः पोडश, तथा तव संहरणे इवाऽऽचीर्णानाची-|| -कल्प्याकल्प्ये उन्मिश्रे ज्ञातव्ये, तद्यथा-शुष्के शुष्कमित्यादीनां चतुर्णी भङ्गानां प्रत्येकं यो द्वौ द्वौ भङ्गो स्तोके स्तोकमुन्मिश्र बहुके | स्तोकमित्येवंरूपों तो कल्प्पी दात्रीपीडादिदोषाभावात्, स्तोके बहुकं बहुके बहु कमित्येवंरूपौ तु या द्वादी भी तावकर पी, तत्र दात्री-|| पीडादिदोषसम्भवात, शेषा तु भावना यथासम्भवं संहरण इव द्रष्टव्या । उक्तमुन्मिश्रद्वारम्, इदानीमपरिणतद्वारमाह| अपरिणयंपिय विहं दवे भावे य दुविहमेकेक। दव्बंमि होई छकं भावंमि य होइ सझिलगा ॥६.९॥ | १ दातृमहीतृयोगादिति शेषः, तत्र द्रव्ये द्रव्यविषयं भवति पई सचेतनध्वी कायादिक, द्रव्यरूपत्वात्तस्य, भावे चाव्यवसाये पुन-8॥१६॥ भवति 'सझिलगा । भ्रातरी पक्ष्यमाणाः, भावाधारत्वेनोपचारास्सहोदराः, अछा गया तथा सम्बन्धिमादीनां सासम्बन्वितवाट की-|| यसायोश्च ग्रहः । दीप अनुक्रम [६४९] SAREaratunminational ~333~

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364