Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम (४१/२)
"पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं नियुक्ति:+वृत्ति:) मूलं [६४५] .→ “नियुक्ति: [६०३] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||६०३||
पिण्डनियु- उब्वट्टणिऽसंसत्तेण वावि अट्ठीलए न घटेइ । पिंजणपमद्दणेसु य पच्छाकर्म जहा नस्थि ॥ ६०३ ॥
एषणायाः तर्मळ्यगि
६दायकव्याख्या-पिंपन्ती 'निम्पिटे 'पेषणपरिसमाप्ती, मासुकं वा पिंपन्ती यदि ददाति ताई तस्या हस्ताकल्पते, तथा 'घुमुलणे' रीयातिः
दोषः ७3शंखचूर्णा यससक्तं दध्यादि मनस्याः कल्पते, तथा कर्तने या अशङ्खचूर्ण-अखरण्टितहस्तं कुन्तति, इह काचित्सूत्रस्यातिशयेन वायततापादनाय शहचूर्णेन हस्ती जडने च खरण्टयित्वा कृन्तति, तत उच्यते 'अशङ्खचूर्ण' मिति । अथवा पूर्णपपि-शङ्खचूर्णमपि गृहीत्वा ।
कृन्तन्ती या 'अचोक्खलिणी' अनुक्षाशीला न जलेन हस्तौ प्रक्षालयतीति भावः, तस्या हस्ताकल्पते । तथा 'उद्वर्त्तने' कार्पासलोठने असंसत्तेण वावि 'त्ति असंसक्तेनागृहीतकार्यासेन इस्तेनोपलक्षिता सती याचिष्ठन्ती 'अहिल्लए' अस्थिकान कापासिकानित्यर्थः न
यति तदा तद्धस्ताकल्पते । पिञ्जनप्रमईनयोरपि पश्चात्कर्म न भवति तथा ग्राह्यमिति । II सेसेसु य पडिवक्खो न संभवइ कायगहणमाईसु । पडिबक्खस्स अभावे नियमा उ भवे तयगाहणं ॥६.४॥
व्याख्या-शेपेषु द्वारेषु 'कायगहणमाईसु' षट्कायव्यग्रहस्तादिषु प्रतिपक्षः उत्सापेक्षयाऽपवादरूपो न विद्यते-न सम्भवति ततः प्रतिपक्षस्याभावे नियमाद्भवति तेष्वग्रहणमिति । उक्त दायकद्वारम् , अयोन्मिश्रद्वारमाइ
सच्चित्ते अच्चिचे मीसग उम्मीसगंसि चउभंगो । आइतिए पडिसेहो चरिमे भंगंमि भयणा उ ॥ ६०५ ॥ ___ व्याख्या-इइ यत्रोन्मियते ते द्वे अपि वस्तुनी त्रिधा, तद्यथा-सचित्तेऽचित्ते मिश्रेच, तत उन्मिश्रके-मिश्रणे चतुर्भङ्गी, अत्र || जातावेकवचनं, ततस्तिस्रश्चतुर्भङ्गयो भवन्तीति वेदितव्यं, तत्र प्रथमा सचित्तमिश्रपदाभ्यो, द्वितीया सचित्ताचित्तपदाभ्यां, तृतीया मिश्रा-1
दीप अनुक्रम [६४५]
ता॥१६४||
FAurasurare.org
~331~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/720d6a9389cdb5175d503760e7ebaf47655586d16d5b4e79d71c91571eb29b91.jpg)
Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364