Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 330
________________ आगम (४१/२) "पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं नियुक्ति:+वृत्ति:) मूलं [६४१] .. “नियुक्ति: [५९९] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: M कर्मकपगिरीयात्तिः प्रत गाथांक नि/भा/प्र ||५९९|| ॥१६॥ सुइभहग दित्ताई दढग्गहे वेविए जरंमि सिवे । अन्नधरियं तु सड्ढो देयंधोऽनेण वा धरिए ॥ ५९९ ॥ एषणायां ६दायकव्याख्या-उन्मत्तो-सादिदृतग्रहद्दीतादिः स चेत् शुचिर्भद्रकश्च भवति तदा तद्धस्तात्कल्पते, नान्यथा, वेपितोऽपि यदि दृढ- दोषापहस्तो भवति-न हस्तेन गृहीतं किमपि तस्य पतति तदा तस्मादपि कल्पते, ज्वरितादपि ग्राह्यं ज्वरे शिवे सति, अन्धोऽपि यदि देयं 6 वादाः चस्त्वन्येन पुत्रादिना धृतं ददाति स्वरूपेण श्राद्धश्च, यदिवा स एवान्धोऽन्येन विभृतः सन् देयं ददाति तदि ततो ग्राह्यं, नान्यथा, पूर्वोकदोषपसङ्गात् । त्वग्दोपादिपश्चकविषयां भजनामाह__ मंडलपसूतिकुट्ठीऽसागरिए पाउयागए अयले । कमबद्धे सवियारे इयरे विढे असागरिए ॥ ६ ॥ व्याख्या-'मण्डलानि' दृचाकारद्रुविशेषरूपाणि 'प्रसूति' नखादिविदारणेऽपि चेतनाया असंवित्तिस्तद्रूषो यः 'कुष्ठः रोगविशेषः सोऽस्यास्तीति मण्डलपसूतिकुष्ठी स चेद् 'असागारिक ' सागारिकाभावे ददाति नदि ततः कल्पते, न शेषष्ठिनः सागारिके वा पश्यति, पादुकारूढोऽपि यदि भवत्यचलस्थानस्थितस्तदा कारणे सति कल्पते, तथा 'क्रमयोः पादयोबद्धो यदि सविचारइतश्वेतच पीडामन्तरेण गन्तुं शक्तस्ततो बद्धादपि तस्मात्कल्पते, इतरस्तु य इतश्चेतक गन्नुमशक्तः स चेदुपविष्टः सन् ददाति न च कोऽपि तत्र सागारिको वियते तहि ततोऽपि कल्पते, इस्तबद्धस्तु भिक्षा दातुमपि न शक्रोति, तत्र प्रतिपेप एव, न भजना, उपलक्षणमे-15 तत् , तेन छिन्नकरोऽपि यदि सागारिकाभावे ददाति तहि कल्पते, छिन्नपादो ययुपविष्टः सन् सागारिकाऽसम्पाते प्रयच्छति ततस्ततोऽपि कल्पते । नपुंसकादिसप्तकविषयां भजनामाह दीप अनुक्रम [६४१] ~329~

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364