Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 328
________________ आगम (४१/२) "पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं नियुक्ति:+वृत्ति:) मूलं [६३५] .. “नियुक्ति: [५९३] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||५९३|| ܀܀܀܀܀܀܀܀܀܀܀ 18 सत्वच्याघातः, अपि च तथाभूतस्य महत उत्पादने दायाः पीडाऽपि भवति, तस्मान्न तदुत्पाटनेऽपि भिक्षा कल्पते । सम्मति साधारणं । एषणायां केर्मलयगि- चोरितकं वा ददत्या दोघानाह दायक रीयादृचिः साधारणं बहूणं तत्थ उ दोसा जहेव अणिसिट्टे चोरियए गहणाई भयए सुण्हाइ वा दंते॥ ५९४ ॥ ॥१२॥ व्याख्या-बहूनां साधारणं यदि ददाति तर्हि तत्र यथा प्रागनिसृष्टे दोषा उक्तास्तथैव द्रष्टव्याः। तथा चौर्येण भूतके-कर्मकरे | स्नुपादो वा ददति 'ग्रहणादयः' ग्रहणवन्धनतादनादयो दोषा द्रष्टव्याः, तस्माचतोऽपि न कल्पते । सम्पति पाभूतिकास्थापनादिद्वार-|| त्रयदोपानाहपाहुडि ठवियगदोसा तिरिउड्ढमहे तिहा अवायाओ। धम्मियमाई ठवियं परस्स परसंतियं वावि ॥ ५९५ ॥ व्याख्या-प्रभृतिका बल्यादिनिमित्त संस्थाप्य या ददाति भिक्षां तत्र दोषाः प्रवर्तनादयः । सम्पति अपाये 'ति द्वारेऽपायाखिविधाः, तद्यथा-तिर्यगूमधव, तत्र तिर्यग्गवादिभ्य ऊर्द्धमुत्तरङ्गकाष्ठादेरधः सर्पकण्टकादेः, इत्थं च त्रिविधानामप्यपायानामन्य-16 बातममपायं बुद्धया सम्भावयन्न ततो भिक्षा गृहीयात् , 'परं चोदिश्ये 'ति यदुक्तं, तबाह-धार्मिकायर्थम् ' अपरसाधुकापेटिकमभूति-|| बानिमित्तं यत् स्थापितं तत्परस्य परमार्थतः सम्बन्धीति न गृह्णीयात् , तद्भहणेऽदत्तादानदोषसम्भवात् , यद्वा 'परसंतियं व 'ति परस्प- Man ग्लानादेः सत्कं यददाति तदपि स्वयमादातुं न कल्पते, अदत्तादानदोषात, किन्तु यसौ ग्लानाय दापितं तस्मै नीत्वा दातव्यं, स चेन गृह्णाति तहि भूयोऽपि दायाः समानीय समर्पणीयं, यदि पुनरेवं दात्री बदति-पदि ठळानादिको न गृहाति तहि स्वयं ग्राह्यमिति, ताई ग्लानायग्रहणे तस्य कल्पत इति । सम्मत्याभोगानाभोगदायकखरूपमाह दीप अनुक्रम [६३५] ~327~

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364