Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||५८९||
दीप
अनुक्रम
[६३१]
पिनकेर्मलयगि
रीयावृतिः
॥ १६२॥
“पिण्डनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः)
मूलं [६३१]
मुनि दीपरत्नसागरेण संकलित
८०
Eucation Interation
“निर्युक्ति: [ ५८९ ] + भाष्यं [३७...] + प्रक्षेपं [६...]"
आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
लोणंदग अगणि वत्थी फलाइ मच्छाइ सजिय हत्थंमि । पाएणोगाह्णया संघट्टण सेसकाएणं ॥ ५८९ ॥ खणमाणी आरभए मज्जइ घोयइ व सिंचए किंचि । छेयविसारणमाई छिंदइ छट्टे फुरुकुरुते ॥ ५९० ॥
व्याख्या -- इह सा पटुकायव्यग्रहस्ता उच्यते यस्या हस्ते सजीवं लवणमुदकमग्निर्वायुपूरितो वा बस्तिर्फलादिकं बीजपूरादिकं मत्स्यादयो वा विद्यन्ते ततः सा यद्येतेषां सजीवलवणादीनामन्यतमदपि श्रवणभिक्षादानार्थं भूम्यादौ निक्षिपति सर्दि न कल्पते । तथाऽवगाहना नाम यदेतेषां षण्णां जीवनिकायानां पादेन सङ्घ, शेषकायेन दस्तादिना सम्मर्दनं सङ्घट्टनम् आरभमाणा कुश्यादिना भूम्यादि खनन्ती, अनेन पृथिवीकायारम्भ उक्तः, यद्वा 'मज्जंती' शुद्धेन जलेन स्नान्ती, अथवा 'घावंती ' शुद्धेनोदकेन वस्त्राणि प्रक्षालयन्ती, यदिवा किञ्चिद् वृक्षवल्यादि सिञ्चन्ती, एतेनाप्कायारम्भो दर्शितः, उपलक्षणमेतत् ज्वलयन्ती वा फूत्कारेण वैश्वानरं वस्त्यादिकं वा सचित्तवायुभृतमितस्ततः प्रक्षिपन्ती, एतेनाग्निवायुसमारम्भ उक्तः, तथा शाकादे छेद विशारणे कुर्बती, तत्र छेद:- पुष्पफलादेः खण्डनं विशारणं तेषामेव खण्डानां शोषणायातपे मोचनम्, आदिशब्दात्तण्डुलमुद्रादीनां शोधनादिपरिग्रहः, तथा छिन्दती षष्ठान् सकायान् मत्स्यादीन् 'फुरुफुरंते' इति पोस्फूर्यमाणान् पीडयोल्लुत इत्यर्थः, अनेन सकायारम्भ उक्तः । इत्थं पद्जीव| निकायानारभमाणाया हस्तान्न कल्पते । सम्मति षट्कायव्यग्रहस्तेति पदस्य व्यारूपाने मतान्तरमुपदर्शयति
हत्था ई कोलाइकन्नलइयाई । सिद्धत्थगपुफाणि य सिरंमि दिन्नाई वज्जति ॥ ५९१ ॥ व्याख्या - केचिदाचार्याः षट्कायव्यग्रहस्तेतिवचनतः 'कोलादीनि ' बदरादीनि, आदिशब्दात्करीरादिपरिग्रहः, 'कमलइयाई 'ति
For Park Lise Only
~325~
०
��0000000
एषणायां दायकदोष: ४०
॥ १६२॥
Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364