________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||५८९||
दीप
अनुक्रम
[६३१]
पिनकेर्मलयगि
रीयावृतिः
॥ १६२॥
“पिण्डनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः)
मूलं [६३१]
मुनि दीपरत्नसागरेण संकलित
८०
Eucation Interation
“निर्युक्ति: [ ५८९ ] + भाष्यं [३७...] + प्रक्षेपं [६...]"
आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
लोणंदग अगणि वत्थी फलाइ मच्छाइ सजिय हत्थंमि । पाएणोगाह्णया संघट्टण सेसकाएणं ॥ ५८९ ॥ खणमाणी आरभए मज्जइ घोयइ व सिंचए किंचि । छेयविसारणमाई छिंदइ छट्टे फुरुकुरुते ॥ ५९० ॥
व्याख्या -- इह सा पटुकायव्यग्रहस्ता उच्यते यस्या हस्ते सजीवं लवणमुदकमग्निर्वायुपूरितो वा बस्तिर्फलादिकं बीजपूरादिकं मत्स्यादयो वा विद्यन्ते ततः सा यद्येतेषां सजीवलवणादीनामन्यतमदपि श्रवणभिक्षादानार्थं भूम्यादौ निक्षिपति सर्दि न कल्पते । तथाऽवगाहना नाम यदेतेषां षण्णां जीवनिकायानां पादेन सङ्घ, शेषकायेन दस्तादिना सम्मर्दनं सङ्घट्टनम् आरभमाणा कुश्यादिना भूम्यादि खनन्ती, अनेन पृथिवीकायारम्भ उक्तः, यद्वा 'मज्जंती' शुद्धेन जलेन स्नान्ती, अथवा 'घावंती ' शुद्धेनोदकेन वस्त्राणि प्रक्षालयन्ती, यदिवा किञ्चिद् वृक्षवल्यादि सिञ्चन्ती, एतेनाप्कायारम्भो दर्शितः, उपलक्षणमेतत् ज्वलयन्ती वा फूत्कारेण वैश्वानरं वस्त्यादिकं वा सचित्तवायुभृतमितस्ततः प्रक्षिपन्ती, एतेनाग्निवायुसमारम्भ उक्तः, तथा शाकादे छेद विशारणे कुर्बती, तत्र छेद:- पुष्पफलादेः खण्डनं विशारणं तेषामेव खण्डानां शोषणायातपे मोचनम्, आदिशब्दात्तण्डुलमुद्रादीनां शोधनादिपरिग्रहः, तथा छिन्दती षष्ठान् सकायान् मत्स्यादीन् 'फुरुफुरंते' इति पोस्फूर्यमाणान् पीडयोल्लुत इत्यर्थः, अनेन सकायारम्भ उक्तः । इत्थं पद्जीव| निकायानारभमाणाया हस्तान्न कल्पते । सम्मति षट्कायव्यग्रहस्तेति पदस्य व्यारूपाने मतान्तरमुपदर्शयति
हत्था ई कोलाइकन्नलइयाई । सिद्धत्थगपुफाणि य सिरंमि दिन्नाई वज्जति ॥ ५९१ ॥ व्याख्या - केचिदाचार्याः षट्कायव्यग्रहस्तेतिवचनतः 'कोलादीनि ' बदरादीनि, आदिशब्दात्करीरादिपरिग्रहः, 'कमलइयाई 'ति
For Park Lise Only
~325~
०
��0000000
एषणायां दायकदोष: ४०
॥ १६२॥