SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) "पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं नियुक्ति:+वृत्ति:) मूलं [६३४] .. “नियुक्ति: [५९२] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||५९२|| कणे पिनद्धानि तथा सिद्धार्थकपुष्पाणि शिरसि दत्तानि वर्जयन्ति, हस्तग्रहणं हि किल सूत्रे उपलक्षणं, तेन कर्णे शिरसि वा जीव निकायसम्भवे तद्भस्तान्न कल्पते, तन्मतेन षट्कायव्यग्रहस्तेतिपदात षट्कायं सङ्घयन्तीत्यस्य पदस्य विशेषो दुरुपपादः । lal अन्ने भणंति दससुवि एसणदोसेसु नत्थि तग्गहणं । तेण न वज्जं भन्नइ नणु गहणं दायगरगहणा ॥ ५९२ ॥ व्याख्या-अन्ये त्वाचार्यदेशीया भणन्ति-यथा दशस्वपि शङ्कितादिषु एषणादोषेषु मध्ये न तदहणं-पट्कायव्यग्रहस्तेत्युपादानमस्ति, तेन कारणेन कोलादियुक्तदाच्या भिक्षाग्रहणं न वय, तदेतत् पापात्पापीयो, यत आइ-मण्यते' अत्रोचरं दीयते । जाननु दायकग्रहणादेषणादोषमध्ये पटूकायव्यग्रहस्तेल्यस्य ग्रहणं विद्यते, तत्कथमुच्यते- ग्रहणमिति ? । सम्पति संसक्तिमव्यदायादिदोषानाह संसज्जिमम्मि देसे संसज्जिमव्वलित्तकरमत्ता । संचारो ओयत्तण उक्खिप्पतेऽवि ते चेव ॥ ५९३ ॥ व्याख्या-संसक्तिमहव्यवति देशे-मण्डले संसक्तिमता द्रव्येण लिप्तः करो मात्र वा यस्याः सा तथाविधा दात्री भिक्षां ददती करादिलमान सत्वान् इन्ति, तस्मात्सा षण्येते, तथा महतः पिठरादेपवर्तने 'सञ्चारः" सूचनात्सूत्र 'मिति सञ्चारिमकीटिकाम कोटादिसच्चच्याघातः, इदमुक्तं भवति-महत्पिठरं यदा तदा वा नोत्पाट्यते नापि यथा तथा वा सञ्चायते, महत्त्वादेव, किन्तु प्रयोजनसाविशेषोत्पत्ती सकृत् , ततस्तदाश्रित्यः मायः कीटिकादयः सत्त्वाः सम्भवन्ति, ततो यदा तपिठरादिकमुर्त्य किश्चिददाति तदा तदाहात्तिजन्तुव्यापादः, एते च दोषा उत्पाठ्यमानेऽपि महति पिठरादौ, तत्रापि हि भूयो निक्षेपणे इस्तसंस्पर्शतो वा सञ्चारिमकीटिकादि दीप अनुक्रम [६३४] ~326~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy